SearchBrowseAboutContactDonate
Page Preview
Page 1264
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०५...], (४०) आवश्यक हारिभद्रीया प्रत सूत्रांक ॥६३०॥ ईमीणं वक्खाणं-अवरदक्षिणाए दिसाए महायंडिलं पहियवं, एतीसे इमे गुणा भवंति-भत्तपाणउवगरणसमाही प्रतिक्रम. भवइ, एयाए दिसाए तिणि महाथंडिलाणि पडिलेहिजंति, तंजहा-आसण्णे मज्झे दूरे, किं कारणं तिणि पडिलेहिजति !,Aणाध्य. वाघाओ होज्जा, खेत्तं किटं, उदएण वा पलावियं, हरियकाओ वा जाओ, पाणेहि वा संसतं, गामो वा निविडो सत्थो। परिस्थापवा आवासिओ, पढमदिसाए विजमाणीए जइ दक्षिणदिसाए पडिलेहिंति तो इमे दोसा-भत्तपाणे न लहंति, अलहंते निका. संजमविराहणं पावंति, एसणं वा पेल्लंति, जं वा भिक्खं अलभमाणा मासकप्पं भंजंति, वच्चंताण य पंथे विराहणा दुविहासंजमायाए तं पावेंति, तम्हा पढमा पडिलेहेयबा, जया पुण पढमाए असई वाघाओ वा उदगं तेणा बाला तया बिइया पडिले हिज्जति, बिइयाए विजमाणीए जइ तइयं पडिलेहेइ तो उवगरणं न लहंति, तेण विणा जं पावंति, चउत्था दक्खिणपुवा तत्थ पुण सम्झायं न कुर्णति, पंचमीया अवरुत्तरा, पताए कलहो संजयनिहत्थअण्णउत्थेहिं सद्धिं, तस्थ उड्डाहो। [सू.] RECCC दीप अनुक्रम [२३] 1 आसां व्याख्यान-अपरदक्षिणा दिशि महासन्द्रिले प्रत्युपेक्षित यं, अस्या इमे गुणा भवन्ति-भक्तवानोपकरणसमाधिर्भवति, एतस्यां दिशि प्रीणि स्थण्डिलानि प्रतिलिस्यन्ते, तथथा-आसने मध्ये दूरे, किं कारणं त्रीणि स्थग्लिानि प्रतिलिस्यन्ते', व्याधातो भवेत् क्षेत्र वा पृष्टं उदकेन वा प्लावितं हरिसकायो या जातः प्राणिमिवां संसकं ग्रामो घोपितः सार्थों वाऽऽवासितः, प्रथमदिशि विद्यमानायो यदि दक्षिणदिशि प्रतिलिसन्ति तदेमे दोषा:-भक्तपानं | न लभन्ते, भलभमाने संयमविराधना प्रामवन्ति एषणां चा प्रेरयन्ति, बङ्का भिक्षामलभमाना मासका भजन्ति मजतां च पथि विराधना द्विविधा-संषमस्या मनः तां प्रामुवन्ति, सम्मान, प्रथमा प्रतिलेखितम्या, बदा पुनः प्रथमायामसत्यां व्याघातो वा बद सेना पालाः सदा द्वितीया प्रतिलिस्यते,द्वितीयस्थां विद्यमानायां यदि तुतीयाँ प्रतिलिसति तदोपकरणं न लभन्ते, तेन विना यत् प्रानुवन्ति, चतुर्थी दक्षिणपूर्ण तन्त्र पुनः स्वाध्यायं न कुर्षन्ति, पचमी अपरोत्तरा, एसपी कलाहः संपतगृहस्थाम्बतीथि सार्थ, तनोड्डाहः ॥६३०॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1263~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy