________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
दीप
अनुक्रम
[२३]
आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], निर्युक्ति: [ १२७३ ] भाष्यं [ २०५...], प्रक्षेप [१]
| कुसपडिम'त्ति नक्षत्राण्यालोच्य कुशपडिमाद्वयमेकं वा कार्य न वेति 'पाणगि'त्ति उपघातरक्षार्थं पानकं गृह्यते, 'नियत्तणे यत्ति कथचित्स्थाण्डिल्यातिक्रमे भ्रमित्वाऽऽगन्तव्यं न तेनैव पथा, 'तणे'त्ति समानि तृणानि दातव्यानि, 'सीसं'ति ग्रामं यतः शिरः कार्य 'उवगरणे'ति चिह्नार्थ रजोहरणाद्युपकरणं मुध्यते, गाथासमासार्थः ॥ १२७२ ॥ 'उडाणे' त्ति उत्थाने सति शवस्य ग्रामत्यागादि कार्य 'णामग्गहणे'त्ति यदि कस्यचित् सर्वेषां वा नाम गृह्णाति ततो लोचादि कार्य 'पयाहिणे' त्ति परिस्थाप्य प्रदक्षिणा न कार्या, स्वस्थानादेव निवर्तितव्यं, 'काउसग्गकरणे त्ति परिस्थापिते वसती आगम्य कायोत्सर्गकरणं चासेवनीयं 'खमणे य असम्झाए' रत्नाधिकादौ मृते क्षपणं चास्वाध्यायश्च कार्यः, न सर्वस्मिन्, 'तत्तो अबलोयणे चेव' ततोऽम्यदिने पूरिज्ञानार्थमवलोकनं व कार्य, गाथासमासार्थः ॥ १२७३॥ अधुना प्रतिद्वारमवयवार्थः प्रतिपाद्यते, तत्राऽऽद्यद्वारावयवार्थाभिधित्सयाऽऽह्
जहियं तु मासकप्पं वासावासं च संवसे साहू । गीयत्था पढमं चिय तत्थ महाथंडिले पेहे ॥ १ ॥ ( प्र० ) ॥ व्याख्या- 'यत्रैव' प्रामादी मासकल्पं 'वासावासे च' वर्षाकपं संवसन्ति 'साधवः' गीतार्थाः प्रथममेव तत्र 'महास्थाण्डिल्यानि' मृतोज्झनस्थानानि 'पेहे'ति प्रत्युपेक्षेत त्रीणि, एप विधिरित्ययं गाथार्थः ॥ इयं चान्यकर्तृकी गाथा, दिग्द्वारनिरूपणायाह
परन्नपाणपक्ष्मा बीवाए भतपाण ण लहंति पंचमियाएँ अछिट्टीए गणविभेषणं ज्ञान
दिसा अवरदक्षिणा दक्षिणा व अवरा य दक्खिणा पुन्हा । अवस्तरा य पुडा उत्तरपुङ्गतराचेव ॥ २२ ॥ तयाएँ उडीमाई नत्थी झाओ ॥ ३४ ॥ सत्तमिए गेलनं मरणं पुण अमी विंति ॥ ३५ ॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
~ 1262 ~