SearchBrowseAboutContactDonate
Page Preview
Page 1262
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७२] भाष्यं [२०५...], (४०) प्रतिक्रमणाध्यक परिस्थापनिका - प्रत - सूत्रांक * आवश्यक व्याख्या-करणं-कारः, अचित्तीकरणं गृह्यते, आशु-शीघ्र कार आशुकारः, तद्धेतुत्वादहिविषविशूचिकादयो गृह्यन्ते, हारिभ- तैयः खल्वचित्तीभूतः, 'गिलाणे'त्ति ग्लान:-मन्दश्च सन् य इति, 'प्रत्याख्याते वाऽऽनुपूा' करणशरीरपरिकर्मकरणानुद्रीया क्रमेण भक्के वा प्रत्याख्याते सति योऽचित्तीभूत इति भावार्थः, एतेषामचित्तसंयतानां 'वक्ष्ये' अभिधास्ये 'विधिना ॥६२९॥ | जिनोकेन प्रकारेण 'व्युत्सृजन' परित्यागमिति गाथार्थः ॥३१॥ एव व कालगभी मुणिणा सुत्तत्वगहिवतारेणं । न दु कायन विसामो काया विहीर पोसिरणं ॥३२॥ व्याख्या एवं च एतेन प्रकारेण 'कालगते' साधी मृते सति 'मुनिना' अन्येन साधुना, किम्भूतेन ?-'सूत्रार्थगृहीतसारेण' गीतार्थनेत्यर्थः, 'नहु' नैव कर्तव्यः 'विषादः स्नेहादिसमुत्थः सम्मोह इत्यर्थः, कर्तव्यं किन्तु 'विधिना' प्रवचनोक्तेन प्रकारेण 'ध्युत्सृजन' परित्यागरूपमिति गाथार्थः ॥ ३२ ।। अधुनाऽधिकृतविधिप्रतिपादनाय द्वारगाथाद्वयमाह | नियुक्तिकार:पडिलेहणा दिसा गंतएं य काले दिया यराओय। कुसपडिमा पाणगणियत्तणे यतर्णसीसेउवगैरणे ॥१२७२॥ उहाणणामगैहणे पोहिणे काउसंग्गकरणे य । खमणे य असज्झाए तत्तो अवलोयणे चेव ॥१२७३।। दारं ॥ | व्याख्या-'पडिलेहण'त्ति प्रत्युपेक्षणा महास्थाण्डिल्यस्य कार्या 'दिसत्ति दिग्विभागनिरूपणा च णतए यत्ति गच्छसमपेक्ष्य सदौपग्रहिक नन्तक-मृताच्छादनसमर्थ वस्त्रं धारणीय, जातिपरश्च निर्देशोऽयं, यतो जघन्यतस्त्रीणि धारणीयानि, चशब्दात्तथाविधं काष्ठं च प्राचं, 'काले दिया य राओ यत्ति काले दिवा च रात्री मृते सति यथोचितं लाञ्छनादि कर्तव्यं | दीप अनुक्रम [२३] * * | ॥६२था मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: अथ प्रतिलेखना, दिशा इत्यादि १६ द्वारानाम् वर्णनं क्रियते ~ 1261~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy