SearchBrowseAboutContactDonate
Page Preview
Page 1261
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०५...], (४०) प्रत सूत्रांक [सू.] नमस्सासो अपरकमो बगेछन्नलाधवग्गिा हिन्दए । जडरस य आगाढे गेलण असमाहिमरणं च ॥ २५॥ सेएक कक्षमाई कुच्छे ण धुवणुप्पिलावणा पाणा । नत्थि गलयो य चोरो निदिय मुंटाइवाए य ॥२६॥ इरियासमिई मासेसणा य आयाणसमिइगुत्तीसु। नदि ठाइ चरणकरणे कम्मुदपणं करणडो॥ २७॥ एसोचिन दिक्खिन जस्सगेणमह दिविखओ होजा । कारणगएण केण तत्य विहिं उपरि धोक्छामि ॥ २८॥ गाथाचतुष्कं निगदसिद्धं, तत्थ जो सो मम्मणो सो पधाविजइ, तत्थ विही भणइ मोर्चे गिलाणकर्ज तुम्मेई पडियरह जाव छम्मासा । एकेके छम्मासा जस्स व वई विागचणया ॥ २९॥ एकेकेसु कुले गणे संघे छम्मासा पडिचरिजइ जस्स व दई बिगिचणया जडुत्तणस्स भवइ तस्सेव सो अहवा जस्सेव दहुँ लट्ठो भवइ तस्स सो होइन होइ तओ विगिंचणया, सरीरजडो जावज्जीवपि परियरिजइ जो पुण करणे जडो कोसं तस्प होति छम्मासा । कुल्लाणसंघनिवेषण एवं तु विहितहि कुजा ॥ ३०॥ इयं प्रकटार्थेव, एसा सचित्तमणुयसंजयविगिंचणया, इयाणिं अचित्तसंजयाणं पारिछावणविही भणइ, ते पुण एवं होज्जा आसुकारगिलाणे पम्पसाए व आणुपुतौए। अचित्तसंजयाणं बोय्हामि बिहीद पोसिरणं ॥21॥ दीप अनुक्रम [२३] तत्र यः स मन्मनः स प्रवाज्यते, रात्र विधिर्भग्यते-एकैकेषु कुले गणे सङ्के षण्मासान् परिचर्यते 'यस वा दृष्ट्वा विवेकः जड (मूक) त्वस्य भवति तस्यैव सः, अथवा यसैव वालटो भवति तख स (आभापो) भवति न भवत्ति विवेकः, पारीरजडो यावजीवमपि परिचर्यते । एपा सचिसमनुष्यसंथत विवेचना, इदानीमचित्तसंवताना पारिजापनविधिर्भण् पत्ते, ते पुनरेवं भवेयु: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1260~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy