SearchBrowseAboutContactDonate
Page Preview
Page 1257
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०५...], (४०) प्रत सूत्रांक च विवरीयं धर्मकथां संज्ञिनः कथयेत् राजकुले व्यवहारम् , इत्थं विगिश्चनं कुर्यादिति गाथाक्षरार्थः ॥१।। भावार्थस्त्वयं-1 पवयंतस्स कडिपट्टओ से कीरइ, भणइ य-अम्हाण पचयंताण एवं चेव कर्य, सिहली नाम सिहा सा न मुंडिज्जइ, लोओ ण कीरह, कत्तरीए से केसा कपिजंति, छुरेण वा मुंडिजइ, नेच्छमाणे लोओवि कीरइ, जो नजइ जणेण जहा एस नपुंसगो, अनजतेवि एवं चेव कीरइ जणपञ्चयनिमित्त, वरं जणो जाणतो जा एस गिहत्थो चेव । पाढरगहणेण दुविहा सिक्खा-हणसिक्खा आसेवणसिक्खा य, तत्थ गहणसिक्खाए भिक्खुमाईणं मयाई सिक्खविनंति, अणिच्छमाणे जाणि ससमए परतिस्थियमयाई ताणि पाढिजति, तंपि अणिच्छते ससमयवत्तवयाएथि अन्नाभिहाणेहिं अत्थविसंवादणाणि पाढि जति, अहवा कमेणं जालस्थपलस्था से आलावया दिजंति, एसा गहणसिक्खा, आसेवणसिक्खाए चरणकरणं ण गाहिजइ, किंतु-वीयारगोयरे घरसंजुओ रत्तिं दूरे तरुणाणं । गाहेह ममंपि तो थेरा गाहिंति जत्तेण ॥१॥रगकहा [सू.] RECORECASSOCK दीप अनुक्रम [२३] प्रमजतः कटिपहालस्य क्रियते, भगति -प्रमाकं प्रबजतामेवमेव कृतं, सिहली नाम शिखा सा म मुख्यते, कोचो न क्रियते, कर्तयां तख केशा करप्षन्ते, क्षुरप्रेण वा मुण्मयते, अनिच्छति होचोपि क्रियते, यो ज्ञायते जनेन ययैष नपुंसका, अज्ञायमानेअपि एवमेव क्रियते जनप्रत्ययनिमित, वरं जनो जानानु यथैप गृहस्थ एव । पाठप्रहणेन द्विविधा शिक्षा ग्रहणशिक्षा आसेवनाशिक्षा च, सन ग्रहणशिक्षायां भिक्षुकादीनां मतानि शिक्ष्यन्ते, अनिच्छति यानि खसमये परतीर्षिकमतानि तानि पाठ्यन्ते, सदपि अनिच्छति खसमयरक्तव्यतामपि कन्यानिधानरर्थविसंवादनानि पाख्यन्ते, अथवा क्रमेण विपर्यस्तास्ती भालापका दीयन्ते, एषा ग्रहणशिक्षा, भासेवनशिक्षायां चरणकरण न माझते, किन्तु विचारगोचरा, स्थविरसंधुतो रात्री दूरे तरुणानां, पाठय मामपि (यदा भणति) तदा स्थविरा ग्राहयन्ति यनेन ॥१॥ वैराग्यकथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~12564
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy