________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०५...],
(४०)
प्रत सूत्रांक [सू.]
'ज्ञान' श्रतादि तथा 'दर्शन' तत्प्रभावकशास्खलक्षणं 'चारित्र' प्रतीतम्, एतेष्वशिवादिषूपकुरुते यो नपुंसकादिरसी|8 हारिभ- दिदीक्ष्यत इति, उक्तं च-रायदुभएK ताण णिवस्स वाऽभिगमणहा । वेजो व सयं तस्स व तप्पिस्सइ वा गिलाणस्स
णाध्य. द्रीया ॥१॥ गुरुणोच अप्पणो वा णाणाई गिण्हमाणि तप्पिहिई । अचरणदेसा णिन्ते तप्पे ओमासिवेहिं वा ॥२॥ एएहिं कार- परिस्थाप॥६२६॥
राणेहिं आगाढेहिं तु जो उ पञ्चावे। पंडाई सोलसयं कए उ कजे विगिचणया॥३॥' जो सो असिवाइकारणेहिं पबाविज्जइ नपुं. | निका
सगो सो दुविहो-जाणओ य अजाणओ य, जाणओ जाणइ जह साहूर्ण न वट्टइ नपुंसओ पवावेडं, अयाणओ न जाणइल तत्व जाणओ पण्णविजइ जह ण वर तुझ पवजा, णाणाइमग्गविराहणा ते भविस्सइ, ता घरत्थो चेव साहूर्ण वट्टम |तो ते विउला निजरा भविस्सइ, जइ इच्छइ लहं, अह न इच्छद तो तस्त अयाणयस्स य कारणे पवाविजमाणाणं है इमा जयणा कीरइ
कडिपए य छिहली कत्तरिया भंड लोय पाडे य । धम्मकहसचिराउल बबहारविकिंवणं कुजा ॥ दार ॥ १५॥ व्याख्या-कडिपट्टगं चास्य कुर्यात् , शिखां चानिच्छतः कर्तरिकया केशापनयनं 'भंडु'त्ति मुण्डनं वा लोच वा पार्ट
राजविष्टभयेषु वाणार्याय नृपस्य चाऽभिगमनार्थम् । वैद्यो चा स्वयं तस्य चाप्रति जागरिष्यति वा ग्लानम् ॥१॥ गुरोर्चाऽमनोचा ज्ञानावि गृह्णतस्तप्स्यति । भचरणदेशानिर्गच्छतः तप्स्यति अवमाशिषेषु पा ॥ २ ॥ एतेष्वागाडेपु कारणेषु तु यस्तु प्रमाजयति । पपडादि पोशाकं कृते तु कायें विवेकः ॥ ३ ॥ यः सोऽशिवादिकारणैः प्रत्राज्यते नपुंसकः स विविधः-ज्ञायकोजायकल, जावको जानाति यथा साधूनां न कापते नपुंसकः प्रचाजयितुं अज्ञायको न जानाति, तत्र ज्ञायकः प्रज्ञाप्यते यथा न पर्वते तव प्रवज्या, ज्ञानादिमार्गविराधना ते भविष्यति, तहे स्थित एवं साधूनां (अनुग्रहे) बर्तन सतसे विपुला २ ६॥ | निर्जरा भविष्यति, यदीरति लाएं, मथ नेच्छति तदा तस्थाज्ञायकस्य च कारणे प्रवाश्यमानानामियं वतना क्रियते ।
ACEBOX
LAX
दीप अनुक्रम [२३]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 1255~