SearchBrowseAboutContactDonate
Page Preview
Page 1251
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०५...], (४०) COM प्रत सूत्रांक [सू.] दीप अनुक्रम [२३] पंडिलेहित्ता जग्गाहिए छुब्भइ, संसत्तं जायं रसरहिं ताहे सपडिग्गई वोसिरउ, नस्थि पार्य ताहे अंबिलिं पाडिहारिय। मग्गज, णो लहेज सुक्यं अंबिलिं उल्लेऊणं असइ अण्णांमेवि अंबिलिवीयाणि छोहण विगिंचइ, नस्थि बीयरहिएस विगिंचाइ, परछा पहिस्सए पाटिहारिए वा अपाडिहारियं वा तिकालं पडिलेहेइ दिणे दिणे, जया परिणयं तहा विगिंचइ, भायणं च पडिअपिज्जा, नस्थि भायणं ताहे अडवीए अणागमणपहे छाहीए जो चिक्खालोतस्थ खई खणिऊण निच्छिई। लिंपित्ता पत्तणालेणं जयणाए छुभइ, एकसि पाणएणं भमाडेइ, तंपि तत्थेव छुटभइ, एवं तिनि वारे, पच्छा कप्पेइ सहकठेहि य मालं करेंति चिक्खिल्लेणं लिंपइ कंटयछायाए य उच्छाएइ, तेण य भाणएणं सीयलपाणयं ण लयइ, अवसावणेण कूरेण य भाविजइ, एवं दो तिणि वा दिवसे, संसत्तगं च पाणयं असंतत्तगं च एगो न घरे, गंधेण विसंसिज्जइ, संसत्तं च गहाय न हिंडिज्जइ, विराहणा होज, संसत्तं गहाय न समुद्दिसिज्जइ, जइ परिस्संता जे ण हिंडंति ते लिंति, जे प्रतिलियोहाहि के शिष्यते, संसक्तं जातं रसजैलदा सप्रतिग्रहं व्युत्सृजत, नासि पात्रं तदा चिनिणिको प्रातिहारिकी मार्गयतु, न लभेत शुष्का चिचिणिका आईवित्वा असति भन्यमिमपि चिजिणिकाबीनानि क्षिस्वा बिवियते, मास्ति बीजरहितेषु सम्यते, पवार प्रतिभये प्रातिहारिके वा अप्राति हारिक वा त्रिकाल प्रतिलिखति दिने दिने, बदा परिणतं तदा विविधते, भाजनं च प्रत्यर्पते, नास्ति भाजनं तदाऽटण्यामनागमनपधे पायाषा या कर्दमता गतै खनित्या निश्छिनं लिया पानाहेन यतनया क्षिपत्ति, एकशः पानीपेनादयति, तदपि तत्रैव क्षिपति, एवं बीन् बारान्, पक्षात कापयति लक्ष्णकाटेश्व मातं करोति कर्दमेन लिम्पति कण्टकपछायया चाण्डादयति, तेन च भाजनेन शीतलपानीयं न लाति, अवनावणेन करेण च भाव्यते, एवं डी ग्रीन पा दिव| सान्, संसक्तं च पामकमसंसकं चैको न धारयेत्, गन्धेन विशवते, संखच गृहीत्वा न हिणवते, विराधना भवेत, संसकं गृहीत्वा न भुज्यते, यदि परिश्रान्ताहि ये न हिण्डन्ते ते कान्ति, बे C+ + M मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1250~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy