SearchBrowseAboutContactDonate
Page Preview
Page 1252
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [स्.-] दीप अनुक्रम [२३] आवश्यक हारिभ द्रीया ॥६२४॥ आवश्यक" मूलसूत्र - १ (मूलं+निर्युक्तिः + वृत्तिः) अध्ययन] [४] मूलं [.] / [गाथा-], निर्युक्तिः [ १२७१...] आयं [ २०१...], ये पाणा दिला ते मया होज्जा, एगेण पडिलेहियं बीएण ततिएणं, सुद्धं परिभुंजंति, एवं चैव महियस्सवि गालियदहियस्स नवणीयरस य का विही ?, महीए एगा उडी छुब्भइ, तत्थ तत्थ दीसंति, असइ महियरस का वही १, गोरसधोवणे, पच्छा उण्होदयं सिथलाबिज्जर, पच्छा महुरे चाउलोदए, तेसु सुद्धं परिभुज्जइ, अमुद्धे तहेव विवेगो दहियस्त, पच्छओ जयन्ता णियत्ते पडिलेहिजइ तीराए सुत्तेसुवि एस विही, परोवि आभोयणाभोयाए ताणि दिजा ॥ तेइंदियाण गहणं सत्तुयपाणाण पुवभणिओ विही, तिलकीडयावि तहेव दहिए वा रल्ला तहेव छगण किमिओवि तहेव संधारगो वा गहिओ घुणाइणा णाए तहेब तारिसए कडे संकामिज्जइ, उद्देहियाहिं गहिए पोते णत्थि तस्स विगिंचणया, ताहे तेर्सिंवि लोढाइजइ, तत्थ अईति लोए, छप्पइयाउ विसामिज्जति सत्तदिवसे, कारणगमणं ताहे सीयलए निधायाए, एवमाईणं तहेव आगरे निवाघाए विवेगो, कीडियाहिं संसत्ते पाणए जइ जीवंति खिप्पं गलिजइ, अहे पडिया लेवाडेणेव हत्थेण उद्धरेयवा १ च प्राणिनो दृष्टाले मृता भवेयुः एकेन प्रतिलेखितं द्वितीयेन तृतीयेन शुद्धं परिभुञ्जन्ति एवमेव गोरथस्यापि गाडितस्य दक्षो नवनीतख च कोविधिः १ तस्यैकाष्टा क्षिप्यते तत्र तत्र दृश्यन्ते असतितके की विधिः १, गोरसधावनं, पश्चादुष्णोदकं शीतलीयते पश्चात् मधुरं तलोदकं तेषु शुद्धं परि भुज्यते, अशुद्धे तथैव विवेको दमः पश्चात् गच्छन्त आगच्छन्तः प्रतिलेखयन्ति (उदयादेः ) तीरादिषु सुतेष्वपि एष विधिः, परोऽध्याभोगानाभोगाभ्यां तानि दद्यात् ॥ त्रीन्द्रियाणां ग्रहणं सक्नुप्राणिनां पूर्व भणितो विधिः तिलकीटका अपि तथैव दक्षि था रखा तबैव गोमयमयोऽपि तथैव संस्तारको वा गृहीतो घुणादिभिः हाते तचैव ताशे का संकाम्यन्ते, उद्देहिकाभिगृहीते पोते नास्ति तस्य विवेकः, तदा तासामपि अवतारणं कियते, तत्रापयान्ति स्वस्थाने, पदपदिका विश्वाम्यन्ते सप्त दिवसान् कारणे गमनं तदा शीतले निव्यधाते, एवमादीनां तथैवाकरे निर्व्याघाते विवेका, कीटिकाभिः संसके पानीये यदि जीवन्ति क्षिप्रं गायते, अधः पतिता लेपतेव इस्तेनोः ४ प्रतिक्रमणा. परिछापनिक्यधि० ~1251~ ॥ ६२४ ॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy