SearchBrowseAboutContactDonate
Page Preview
Page 1250
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०५...], (४०) प्रत सूत्रांक तथा अतज्जाता-अतजाते या क्रियत इति गाथार्थः ॥७॥॥ भावार्थस्त्वयं-बेइंदियाणं आयसमुत्थं जलुगा गंडाइसु आवश्यक कजेसु गहिया तस्थेव विगिंचिजह, सत्तुया वा आलेबणनिमित्तं ऊरणियासंसत्ता गहिया विसोहित्ता आयरे विगिचेति, णा. परि द्रीया हा असइ आगरस्स सत्तुएहि समं निवाघाए, संसत्तदेसे वा कत्थइ होज अणाभोगगहणं तं देसं चेव न गंतवं, असिवाईहिंधापनि लगमेजा जत्थ सत्तुया तत्थ कूरं मग्गइ (पं० १६०००), न लहइ तद्देवसिए सत्तुए मग्गइ, असईए वितिए जाव ततिए, क्यधिक ॥२३॥ असइ पडिलेहिय २ गिण्हइ, वेला वा अइकमइ अद्धाणं वा, संकिया बा मते घेप्पंति, बाहिं उज्जाणे देउले पडिसयरस वा। बाहिं रयत्ताणं पत्थरिऊर्ण उवरि एक घणमसिणं पडलं तत्थ पल्लच्छिंजति, तिन्नि ऊरणयपडिलेहणाओ, नस्थि जइ ताहे पुणो पडिलेहणाओ, तिणि मुडिओ गहाय जइ सुद्धा परिभुजंति, एगमि दिहे पुणोवि मूलाओ पडिले हिजंति, जे तत्थ पाणा ते मल्लए सत्तुएहि समं ठविति, आगराइसु विगिंचइ, नत्थि बीयरहिएसु विगिंचाइ, एवं जत्थ पाणयंपि बीयपाए दीप अनुक्रम [२३] VI दीबियाणामात्मसमुत्थं जलौका गण्डाविपु कार्येषु गृहीता सवैध खज्यते, सक्तका वा मालेपननिमितं कणिका संसक्का गृहीता विशोभ्याकरे खजति,असत्याकारे। ४सकैः समं निम्यांचाते, संसकदेशे वा कुलचित् भवेदनाभोगग्रहण से देश मेवन गाठेव , अशिवादिभिर्गपछेन बन सकुकाममा रो मायंते, म लभ्यते तदेवसिकान सक्तुकान् मार्गयति, असति देतीविकान् पावचाविकान् , असति प्रतिलिख्य २ गृह्णाति, पेला वाऽतिकामति अध्वानं वा (प्रतिपत्रा), शङ्किता। ||६२शा वा मानके गृहाति, बहिरुथानात् देवकुले प्रतिश्रयस्य वा बहिः रजवाणं प्रतीर्य उपकं घनममृणं पटलं तत्र प्रच्छादयति, विकृत्व करणिकाप्रतिलेखना. नास्ति यदि तदा पुनः प्रति लेखना, तिम्रो मुष्टीहीखा यदि शुद्धा परिभुज्यन्ते, एकनां रष्टायां पुनरपि मूलात् प्रतिलेखपति, ये तब प्राणिनो महफे सक्क र समं स्थापते, भाकरादिषु त्वज्यन्ते, न सन्ति बीजरहितेषु त्यजति, एवं पत्र पानीयमपि द्वितीययावे. मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1249~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy