SearchBrowseAboutContactDonate
Page Preview
Page 1246
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [स्.-] दीप अनुक्रम [२३] आवश्यकहारिभ द्रीया ॥६२१॥ आवश्यक" मूलसूत्र - १ (मूलं+निर्युक्तिः + वृत्तिः) अध्ययन] [४] मूलं [.] / [गाथा-], निर्युक्तिः [ १२७१...] आयं [२०४.... वा 'डंभिज्जइ फोडिया वा वायगंठी वा अन्त्रवृद्धिर्वा, बसहीए दीहजाईओ पविडो पोट्टसूलं वा तावेयवं, एवमाईहिं आणिए कज्जे कए तत्थेव पडिब्रुग्भइ, पण देति तो तेहिं कट्ठेहिं जो अगणी तज्जाइओ तत्थेव विगिंचिज्जइ, न होज सोवि न देज वा ताहे तज्जाएण छारेण उच्छाइजर, पच्छा अण्णजाइएणवि, दीवएसु तेलं गालिज्जड़ बत्ती य निप्पीलिजइ महगसंपुडए कीरइ पच्छा अहा उगं पालेइ, भत्तपञ्चक्खायगाइसु मल्लगसंपुडए काऊण अच्छत्ति, सारक्खिजइ, कए कज्जे तहेब विवेगो, अणाभोगेण खेलमलगालोयच्छारादिसु तद्देव परो आभोपण छारेण दिज्ज वसहीए अगणिं जोइक्खं वा करेज तहेव विवेगो, अणाभोएणवि एए चैव पूयलियं वा सगालं देजा, तहेव विवेगो ३ । वाउक्काए आयसमुत्थं आभोएण, कहं ?, वस्थिणा दिइएण वा कजं, सो कयाइ सचित्तो अचित्तो वा मीसो वा भवइ, कालो दुविहो- निद्धो लुक्खो य, णिद्धो तिविहो-उकोसाइ, लुक्खोव तिविहो-उकोसाइ, उक्कोसए सीए जाहे धंतो भवइ ताहे जाब पढमपोरिसी १ वा दाते स्फोटिका वा दातप्रन्धिर्वा अन्नवृद्धियों, वसती दीर्घजातीयः प्रविष्टः उदरशूलं वा तापवितव्यं एवमादिभिरानीते कार्ये कृते तत्रैव प्रतिक्षिप्यते न दद्यासदा तैः काऽद्विजातीय तत्रैव यज्यते, न भवेत् सोऽपि न दयाद्वा तदा राज्ञातेन क्षारेणाच्छाद्यते पचदन्यजातीयेनापि दीपेभ्यः तैलं गायते वर्णिनिंष्पीयते महपुढे क्रियते पश्चाचचायुकं पालयति, भक्तप्रत्याख्यानादिषु महकसंपुटे कृत्वा तिष्ठति, संरक्ष्यते कृते कार्ये तथैव विवेका, अनाभोगेन श्लेष्ममललोचक्षारादिषु तथैव पर आभोगेन दद्यात् वसती अभि ज्योतियां कुर्यात् तथैव विवेकः। अनाभोगेनापि एते चैव पतिको वा सादा तथैव विवेकः ॥ वायुकाय आत्मसमुख्यमाभोगेन, कथं ?, यतिना या वा कार्य स कदाचित् सचित्तोऽचिसो वा मिश्रो वा भवति, कालो द्विविधःखिग्धो रुक्ष, विविधः-उत्कृष्टादि, रुक्षोऽपि त्रिविध:-उत्कृष्टादिः उत्कृष्टे शीते यदा ध्यातो भवति तदा यावत् प्रथमपोस्पी ४प्रतिक्रम णा. परिष्ठापनिक्वधि० ~ 1245 ~ ॥६२१॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy