SearchBrowseAboutContactDonate
Page Preview
Page 1247
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...], (४०) प्रत सूत्रांक ताव अचित्तो वितियाए मीसो ततियाए सचित्तो, मज्झिमए सीए वितियाए आरद्धो चउत्थीए सचित्तो भवर, मंदसीए तइयाए आरडो पंचमाए पोरिसीए सचित्तो, उहकाले मंदउण्हे मज्झे उक्कोसे दिवसा नवरि दो तिणि पसारि पंच य एवं वस्थिरस दझ्यस्स पुषद्धंतस्स एसेव कालविभागो, जो पुण ताहे चेव धमित्ता पाणियं उत्तारिजइ, तस्स य पढमे हत्थसए अचित्तो वितिए मीसो तइए सचित्तो, कालविभागो नत्थि, जेण पाणियं पगतीए सीयलं, पुर्ष अचित्तो मग्गिजइ पच्छा मीसो पच्छा सचित्तोत्ति । अणाभोएण एस अचित्तोत्ति मीसगसचित्ता गहिया, परोवि एवं चेव जाणतो वा देजा अजाणतो वा, णाए तस्सेव अणिच्छते उबरगं सकवार्ड पविसित्ता सणियं मुंचइ, पच्छा सालाएवि, पच्छा वणणिगुंजे महुरे, पच्छा संघाडियाउवि जयणाए, एवं दइयस्सवि, सचित्तो वा अचित्तो वा मीसो वा होउ सबस्सवि एस विही, मा अण्णं विराहेहित्ति ४ । वणस्सइकाइयस्सवि आयसमुत्थं आभोएणं गिलाणाइकजे मूलाईण गहण होजा, अणाभोएण [सू.] दीप अनुक्रम [२३] तावदचित्तो दिदीवाषां मिधरतूतीपाषां सचित्तः, मध्यमे शीते द्वितीयाया आरभ्य धनुध्याँ सचिसो भपति, मन्वशीते तृतीयसा आरम्य पाम्या पौरष्या सचित्तः, उष्णकाले मन्योष्णे मध्ये उत्कृष्ट दिवसाः परं ही श्रीन चतुरः पन च, एवं बस्नेदेतेः, पूर्वध्मातस्वैप एव कालविभागः, यः पुनस्तदैव ध्माया पानीय उचायते, तस्य च प्रथमे हस्तपाते अचित्तो द्वितीये मिश्रस्तृतीये सचित्तः, कालविभागो नाति, येन पानीयं प्रकृया पीतल, पूर्वमचित्तो मायते पश्चामिश्रा पश्चात्यविध इति । अनाभोगेन एषोऽचित्त इति मिश्रसचित्तौ गृहीती, परोऽप्येवमेव जानम्बा दयाहनानम्बा, हाते ती एव अनियति अपवरर्फ सकपाटं प्रविश्य शनैर्मुच्यते, पक्षात पाहायामपि, पवाङ्कननिकुञ्ज मधुरे, पश्चात् माटिकायामपि यतनया, एवं दृतेरपि, सचिचो वाऽचित्तो वा मिश्रो चा भवन्तु सर्वस्याप्येष विधिमान्यं विरासीदिति । वनस्पतिकाधिकला आत्मसमुत्थमाभोगेन क्लानादिकार्याय मूलादीनां ग्रहणं भवान, भनाभोगेन मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1246~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy