SearchBrowseAboutContactDonate
Page Preview
Page 1245
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...], (४०) प्रत सूत्रांक असईए भायणस्स कण्णा जाव हेहा सणियं उदयं अल्लियाविजइ ताहे विगिंचिजइ, अह कूओदयं ताहे जइ कूवतडा दउला तत्थ सणिय निसिरह, अणुलसिओ सुकतडा होज्जा उल्लगं च ठाणं नस्थि ताहे भाणं सिकरण जडिजइ, मूले दोरो वज्झइ, उसकावेउ पाणियं ईसिमसंपत्तं मूलदोरो उक्खिप्पइ, ताहे पलोट्टइ, नस्थि कूबो दूरे वा तेणसावयभयं होज्जा । ताहे सीयलए महुररुक्खस्स चा हेठा सपडिग्गहं वोसिरइ, न होज पायं ता उल्लियं पुहविकायं मग्गिता तेण परिहवेइ, असइ सुकंपि उण्होदएण उालेत्ता पच्छा परिहविजइ, निवाघाए चिक्खड़े खड़े खणिऊण पत्तपणालेण विगिंचइ, सोहि |च करेंति, एसा विही, जं पडिनियत्ताए आउकारण मीसे दिण्णं तं विगिंचेइ, संजयस्स पुवगहिए पाणिए आउक्काओ अणाभोगेण दिण्णो जइ परिणओ भुंजइ, नवि परिणमइ जेण कालेण थंडिलं पावइ विगिंचियचं, जत्थ हरतणुया पडेजा हतं कालं पडिच्छित्ता विगिचिजइ शतेउकाओ तहेव आयसमुत्थो आहोएण संजयस्स अगणिकाएण कजं जायं-अहिडको [सू.] दीप अनुक्रम [२३] मसति भाजनस्व कर्णा वावधस्तात् (पश्चात् ) वानरूदक सिष्यन्ति तदा सयपते, अथ कूपोदक तदा यदि पतट पाईन निसज्यते, भसिच्चमानः शुष्कतटो भवेत् आईच स्थानं नास्ति तदा भाजनं सिककेन बध्यते, मूले दूवरको वध्यते, उध्यक्य पानीयमीषदसंग्राले मूलदवरक उत्क्षिप्यते, बदा प्रलोव्यते, नास्ति पो दूरे वा स्तेन मापदभवं भवेत् तदा शीतले मधुरवृक्षस्याधस्तान सप्रतिग्रहं ब्युरसत्यते, न भवेरपात्रं सदा पृथ्वीकार्य मार्गयित्वा तेन x परिष्ठापयति, असति शुष्कमप्युष्योदकेना बित्या पश्चात् परिष्ठाप्यते, निळधाते कर्दमे बटुं न नित्वा पत्रप्रणालिकया स्पज्यते, शुदि च कुर्वन्ति, एष। विधिः, यत् मत्यनीकतयाऽकायेन मिश्रयित्वा एतं तद्विविच्यते, यदि संयतेन पूर्व गृहीते पानीयेऽकायोऽनाभोगेन दत्तो यदि परिणतो भुश्यते, न परिणमति चिन कालम स्पण्डिलं प्राप्यते खकम्प पत्र रतनुकाः पवेबुलं कालं प्रतीच्छय पक्यते । तेजरकायसवात्मसमुष्य भाभोयेन संयतयाशिकायेन कार्य । जातं-अहिदष्टो मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~12444
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy