SearchBrowseAboutContactDonate
Page Preview
Page 1243
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [स्.-] दीप अनुक्रम [२३] आवश्यक" मूलसूत्र - १ (मूलं+निर्युक्तिः + वृत्तिः) अध्ययन] [४] मूलं [.] / [गाथा-], निर्युक्तिः [ १२७१...] आयं [२०४.... होणंपि जाणतो, अणाभोइएण तेण लोणं मग्गियं अचित्तंति काऊणं मी सचित्तं वा घेत्तूण आगओ, पच्छा णायं तत्थेव छड्डेयचं, खंडे वा मग्गिए एयं खंडंति लोणं दिन्नं, तंपि तहिं चैव विगंचियवं, पण देजा ताहे तं अप्पणा विगिंचियवं, एवं आयसमुत्थं दुधिपि । परसमुत्थं आभोगेण ताव सच्चित्तदेसमट्टिया लोणं वा कज्जनिमित्तेण दिष्णं, मग्गिएण अणाभोगेण खंडं मग्गियं खोणं देज तस्सेव दायचं, नेच्छेज ताहे पुच्छिजइ-कओ तुम्भेहिं आणियं १, जत्थ साहइ तत्थ विगिंचिज्जइ, न साहेज न जाणामोति वा भणेजा ताहे उवलक्वेयवं वण्णगंधरसफासेहिं, तत्थ आगरे परिहविज्जइ, नस्थि आगरी पंथे वा वईति विगालो वा जाओ ताहे सुक्कगं महुरगं कप्परं मग्गिज्जइ, ण होज कप्परं ताहे घडपत्ते पिप्पलपत्ते वा काऊण परिहविज्जइ १ । आउकाए दुबिई गहणं आयाए णायं अणायं च एवं परेणवि णायं अणायं च, आयाए जाणंतस्स विसकुंभो हणियो बिसफोडिया वा सिंचियवा विसं वा खइयं मुच्छाए वा पडिओ गिठाणो वा, एवमाइसु (कज्जेसु ) ३ लवणमपि जानन् । अनाभोगिकेन तेन वर्ण मार्गितमचित्तमितिकृत्वा मिश्रं सचितं वा गृहीत्वाऽतः पश्चात् ज्ञातं तत्रैव त्यक्तव्यं खण्डायां वा मार्गितायामेषा खण्डेति लवणं दुतं तदपि तत्रैव व्यक्तव्यं न दद्यात्तदाऽऽत्मना वक्तव्यं एतदात्मसमुत्थं द्विविधमपि परसमुत्यमाभोगेन तावत् सचित्तदेशा मृत्तिका व या कार्याय दक्षं मार्गिते अनाभोगेन खण्डायां मार्गितायां लवणं दद्यात् तस्यायेव दातव्यं, नेच्छेत् तदा पृच्छयते कुतस्त्वयाऽनीतं ? यतः कथयति तत्र यज्यते, न कथयेत्र जानाम इति वा भणेतदोपलक्षितव्यं वर्णगन्धरसस्पर्शः, तत्राकरे परिद्वाप्यते नास्याकरः पथि वा वर्त्तन्ते विकालो वा जातस्तदा शुष्कं मधुरं कर्परं मार्गेयते न भवेकरं तदा बदपत्रे पिप्पलपत्रे वा कृत्वा परिष्ाप्यते । अकाये द्विविधं ग्रहणमात्मना ज्ञातमज्ञातं च एवं परेणापि ज्ञातमज्ञातं च आत्मना जानानस्य विपकुम्भो हन्तव्यो विपस्फोटिका वा सेकण्या विपं वा खादितं मूर्च्छयापि वा पतितो मानो वा एवमादिषु कार्येषु.) मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1242 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy