________________
आगम
(४०)
प्रत
सूत्रांक
[स्.-]
दीप
अनुक्रम
[२३]
आवश्यक
हारिभ
द्रीया
॥६१८॥
आवश्यक" मूलसूत्र - १ (मूलं+निर्युक्तिः + वृत्तिः)
अध्ययन] [४] मूलं [.] / [गाथा-], निर्युक्तिः [ १२७१...] आयं [२०४....
किलामिज्जइ पपिए ता वारिओ य देवेणं । सामाइए निसिद्धो मा पिय देवो य आउट्टो || ५ || वंदितु गओ चितियं तु दिवाइयं खुड्डुए उ एको। तेण ण पहिय थंडिल काइया लोभओ राओ ॥ ६ ॥ थंडिलं न पेहियंती न बोसिरे देवयाएँ। उज्जोओ। अणुरूपाऍ कओ से दिट्ठा भूमित्ति वोसिरियं ॥ ७ ॥ एसो समिओ भणिओ अण्णो पुण असमिओ इमो भणिओ । सो काइयभोमाई एक्केकं नवरि पडिलेहे ॥ ८ ॥ नवि तिष्णि तिणि पेहे बेइ किमित्थं निविडो होज्जुहो । काऊण उट्टरूवं च निविडा देवया तत्थ ॥ ९ ॥ सो उडिओ य राओ तत्थ गओ नवरि पेच्छए उई । वितियं च गओ तत्थवि ततियंपि य तत्थवि णिविडो ॥ १० ॥ तो अण्णो उट्टविओ तेसुंपि तहेव देवया भणिओ । कीस न वि सत्तावीसं पेहिसी ! सम्मं पडिवण्णो ॥ ११ ॥ उच्चाराई एसा परिद्वावण वण्णिया समासेणं । बेइ किमेत्तियं चिय परिठप्पमुआहु अपि १ ॥ १२ ॥ भण्णा अण्णंपत्थी किह तं किह वा परिद्ववेयवं । संबंधेणेएणं परिठावणिजुत्तिमायाया ॥ १३ ॥
१] शाम्यते प्रपीतवान् तदा वारितश्च देवेन । सामायिके निषिद्धो मा पा देवावर्जितः ॥ ५ ॥ वन्दित्वा गतः द्वितीयं दृष्टियादिकं कस्बेकः । तेन न प्रेक्षितं कायिकीकं लोभतो रात्री ॥ ६ ॥ खण्डितं न प्रेक्षितमिति न व्युरसृजति देवतयोयोतः अनुकम्पया कृतः तख दृष्टा भूमिरिति व्युत्सम् ॥ ७ ॥ एष समितो भणितोऽन्यः पुनरसमितोऽयं भणितः स कायिकभूम्यादि एकैकं परं प्रतिविखति ॥ ८ ॥ नैव त्रीणि त्रीणि प्रत्युपेक्षते प्रवीति किमिहोपविष्टो भवेदुद्रः १ कृत्वोद्ररूपं दोषविद्या देवता तत्र ॥ ९ ॥ स उत्थितच रात्रौ तत्र गतः परं प्रेक्षते उग्रम्। द्वितीयं च गतस्तत्रापि तृतीयमपि तत्राप्युपविष्टः ॥ १० ॥ ततोऽन्य उत्थापितस्तेष्वपि तथैव देवतया भणितः । कथं नैव सप्तविंशतिं प्रत्युपेक्षसे ? सम्यक प्रतिपसः ॥ ११ ॥ उच्चारादीनामेषः पारिष्ठापनिकी वर्णिता समासेन वीति किमेतावदेव पारिष्ठाप्यमुताहो अन्यदपि ।। १२ ।। भण्यतेऽन्यदुष्यति कथं तत् कवा परिद्वातिथ्यम् । संबन्धेनैतेन पारिष्ठाप निकी नियुकिराया ॥ १३ ॥
४ प्रतिक्रम
णा. समि त्यधि०
~ 1239 ~
॥६१८॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः