SearchBrowseAboutContactDonate
Page Preview
Page 1239
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...], (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [२३] है। उग्गाहिए संते केणइ कारणेण ठिया, एको एत्ताहे पडिलेहियाणित्ति काउं ठवेउमारद्धो, साहहिं चोहो भणह-किमित्थ | सप्पो अच्छइ १, सन्निहियाए देवयाए सप्पो विउविओ, एस जहण्णओऽसमिओ, अण्णो तेणेव विहिणा पडिलेहिता ठवेइ. सो उकोसो समिओ, एत्थ उदाहरणं-एकरस आयरियस्स पंच सीससयाई, तेसिमेगो से हिसुओ पम्याइओ, सो जो जो साहू एइ तस्स तस्स दंडगं निक्खिवइ, एवं तस्स उडियस्स अन्नो एइ अन्नो जाइ, तहावि सो भगवं अतुरियं अचवलं उरि हेडा य पमज्जिय ठवेइ, एवं बहुएणवि कालेण न परितम्मइ-चरिमाए समिईए पण्णत्तमिणं तु वीयरापहिं । आहरणं| धम्मरूई परिठावणसमिइउवउत्तो ॥१॥काइयसमाहिपरिछावणे य गहिओ अभिग्गहो तेणं । सकप्पसंसा अस्सद्दहणे | देवागमविउद्ये ॥ २॥ सुबहुं पिवीलियाओ बाहा जवावि काइयसमाही । अन्नो य उहिओ हूँ साहू बेती तओ गाढं ॥३॥ अहयं च काइयाओ बेई अच्छसु परिहवेमित्ति । निग्गए निसिरे जहियं पिवीलिया ओसरे तत्थ ।। ४ ॥ साहू य उवाहिते सति केनचित्कारणेन स्थिताः, एकोऽभुना प्रतिलिखितानीतिकृत्या स्थापयितुमारब्धः, साधुभिनॉदिनो भगति-किमन्न सतिष्ठति !, सनि हितया देयतया सपो विकुर्विता, एष जघन्योऽसमितः, अन्य स्तेनैव विधिना प्रतिलिख्य स्थापयति, सबकटता समितः, प्रोदाहरण-एक स्थाचार्यख पक्ष शिष्य शतानि, तेम्बेका श्रेष्ठिभुतः प्रमजितः, स यो यः साधुः आयाति तस्य तस्य दण्ड निक्षिपति, एवं समिधिसेम्य भावाति अभ्यो चाति, तथापि स भगवान अस्परितम चपतमुपर्यवसाचप्रमज्य स्थापयति, एवं बहनापि कालेन न परिताम्यति । घरमाया समिती प्रज्ञप्तमिदं तु वीतरागः । भाहरणं धर्मरुचिः। पारिधापनिकीसमित्युपयुक्तः ॥1॥ काविकीसमाधिपारिष्टापनिकायां च गृहीतोऽभिप्रहस्तेन । शक्रप्रशंसा अथवाने देवागमो चिकुर्वति ॥ २ ॥ सुबहयः पीपिलिका बाधा जवादपि काविकीसमाथे पम्प स्थितः साधुर्मचीति ततो गाहम् ॥ ३॥ अहं च काविया मबीसि तिष्ठ परिष्ठापयामीति । निर्गतो म्युस्मजति यत्र पिपीलिका अवसपंन्त्रि तत्र ॥ ॥ साधुश्व मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1238~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy