SearchBrowseAboutContactDonate
Page Preview
Page 1238
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...], (४०) प्रत सूत्रांक SACROSS *HRE-400-5 त्यधिक [सू.] आवश्यकता होहिह निरुआ तुम्भे बेती न वएमि गंतुं जे ॥१६॥ आरुहया पिट्टीए आरुढो ताहे तो पयारं च । परमासुइदुग्गंधपतिक्रममुबई पट्ठीए फरुसं च ॥१७॥ बेइ गिरं धिम्मुंडिय!, वेगविधाओ कओत्ति दुक्खविओ। इय बहुविहम कोसइ पए पए सोऽवि |णा. समिद्रीया भगवं तु ॥ १८ ॥ण गणेई फरुसगिरं णयावित दुसइ तारिसं गंधं । चंदणमिव मण्णतो मिच्छामिह दुकडं भणइ ॥१९॥ ॥६१७॥ चिंतेइ किह करेमी किह हु समाही हविज्ज साहुस्स। इय बहुविहप्पयारं नवि तिपणो जाहे खोहे ॥२०॥ ताहे अभिरथुणतो सुरो गओ आगओ य इयरो य । आलोएइ गुरूहि य धन्नोत्ति तओ अणुसहो ॥ २१ ॥ जह तेणं नवि|पेलिय एसण इय एसणाइ जइयवं । अहवावि इमं अण्णं आहरणं दिद्विवादीयं ॥ २२ ॥ जह केइ पंच संजय तण्हछुहकिलंत सुमहमद्धाणं । उत्तिणा बेयालि य पत्ता गामं च ते एगं ।। २३ ॥ मग्गंति पाणगं ते लोगो य तहिं अणेसणं कुणाई। न गहिय न लद्धमियरं कालगया तिसाभिभूया य ॥२४॥ चउत्थीए उदाहरण-आयरिएण साहू भणिओ-गामं वच्चामो, भविष्यसि नीरोगस्वं मचीति शमोमिन गर्नु । आरोह पृष्टौ आरूढसदा ततः प्रचारं (विटा)। परमाशुचिदुर्गन्य मुवति पृष्टी परुषां च ॥ १७॥ अवीति गिरी धिम् मुण्डित ! वेगविषातः कृत इति दुःखापितः । इति बहुविधमाकोशति पदे पदे सोऽपि भगवांस्तु ॥ १८॥ न गणयति परुपगिर न चापि तं दूषयति तारशं गन्धम् । चन्दनमिष मन्यमानो मिथ्या मे इह दुष्कृतं भणति ॥१५॥ चिन्तयति कयं कुर्वे कथं च समाधिर्भवेत् साधोः।। | इति बहुविधप्रकार व शक्तो यदा क्षोभयितुम् ॥ २० ॥ तदाऽभिष्टुचन सुरो गत आगतश्तरश्च । आकोचयति गुरुभिश्च धन्य इति ततोऽमुशिष्टः ॥ २१॥ यभा 14॥१७॥ तेन नैवोलाविषयमेषणायो यतितम्यं । अथवापीदमन्यदाहारण दृष्टिवादिकम् ॥ २२ ॥ यथा केचित्पञ्च संग्रतास्तुष्णाक्षुधाभ्यां विश्यन्तो सुमहान्तमKवानम । इसी विकाले च प्रामा प्रामं च ते एकम् ॥ २५॥ मार्गयन्ति पानकं ते कोकम तत्रानेषणां करोति । नगृहीत नकधामितरत् कालगतास्तूषा पहा भिभूताच ॥ २४॥ चतुर्थ्यामुदाहरण-आचार्येण साधुर्भणित :-प्रामं व्रजामः, दीप अनुक्रम [२३] -५५५% मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1237~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy