SearchBrowseAboutContactDonate
Page Preview
Page 1231
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...], (४०) प्रत सूत्रांक य, जीवसाहत्थिया जं जीवेण जीवं मारेइ, अजीवसाहस्थिया जहा-असिमाईहिं, अहवा जीवसाहस्थिया जं जीवं सहस्थेण तालेइ, अजीवसाहस्थिया अजीवं सहत्थेण तालेइ वत्थं पत्तं वा ११, आणमणिया किरिया दुविहा-जीवआणम-18 णिया अजीवआणमणिया य, जीवाणमणी जीवं आज्ञापयति परेण, अजीवं वा आणवायेइ १२, वेयारणिया दुविहाजीववेयारणिया य अजीववेयारणिया य, जीववेयारणिया जीवं विदारेइ, स्फोटयतीत्यर्थः, एवमजीवमपि, अहवा जीवम-12 जीव वा आभासिएम विकमाणो दो भासिउ वा विदारेइ परियच्छावेइत्ति भणिय होइ, अहवाजीवं वियारेइ असंतगुणेहिं ४ एरिसो तारिसो तुमंति,अजीवं वा वेतारणबुद्धीए भणइ-एरिसं एयंति १३, अणाभोगवत्तिया किरिया दुविहा-अणाभोगआदियणा य अणाभोगणिक्खेवणा य, अणाभोगो-अन्नाणं आदियणआ-हणं निक्खिवण-ठवर्ण, तं गहणं निक्खिवणं वा अणाभोगेण अपमजियाइ गिण्हह निक्खिवइत्ति वा, अहवा अणाभोगकिरिया दुविहा-आयाणनिक्खिवणाभोगकिरिया य कनCHORSRX [सू.] दीप अनुक्रम [२२] जीवखादस्ति की बजीवेन जीवं मारपति, मजीवसाहतिकी यथाऽस्यादिभिः, अथवा श्रीववाहसिकी पनीवं सहसेन सादयति, अजीयवाहसिकी। अजीवं स्वहस्तेन ताब्यति पात्रं चा, आज्ञापनी क्रिया द्विविधा-जीवाशापनिकी अजीवाशापनिकी च, जीधाज्ञापनी जीवमाशापयति परेण अजीचं वा5-13 ज्ञापयति, विक्रीणानो द्विविधा, जीवपिदारणिकी च अजीव विदारणिकी च, जीव चिदारणिकी जीवं विदारयति, एपमजीवमपि, अथवा जीवमजीथं वा अभाषिकेषु विक्रीणानो द्वैभाषिको वा विदारयति, प्रपा विधत्ते इति भणितं भवति, अमवा जीवं विचारयति असभिर्गुणैरीरासायास्यमिति, अजीवं वा विप्रतारगबुमा भणति-ईसमेतदिति, मनाभोगप्रत्यायिकी क्रिया द्विविधा-अनाभोगादानजा अनाभोगनिक्षेषजा च, मनाभोगोझानं आदान प्रहर्ष निक्षेपणं स्थापन, | तदू महणं स्थापनं वानाभोगेनाप्रमार्जितादि गृहाति निशिपति वा, अथवा भनाभोगक्रिया द्विविधा-भादाननिक्षेपामाभोगक्रिया च मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1230~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy