SearchBrowseAboutContactDonate
Page Preview
Page 1230
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [स्.-] दीप अनुक्रम [२२] आवश्यक. हारिभ• द्रीया ॥६१३॥ आवश्यक" मूलसूत्र - १ (मूलं+निर्युक्तिः + वृत्तिः) अध्ययन] [४] मूलं [.] / [गाथा-], निर्युक्तिः [ १२७१...] आयं [२०४.... सो दुविहा- जीवसामंतोवणिवाइया य अजीवसामंतोवणिवाइया य, जीवसामंतोवणिवाइया जहा एगस्स संडो तं जणो जहा जहा पलोपर पसंसइ य तहा तहा सो हरिसं गच्छइ, अजीवेवि रहकम्माई, अहवा सामंतोवणिवाइया दुबिहादेससामंतोवणिवाइया य सबसामंतोवणिवाइया य, देससामंतोवणिवाइया प्रेक्षकान् प्रति यंत्रक देशेनाऽऽगमो भवत्यसंयतानां सा देससामंतोवणिवाइया, सबसामंतोवणिवाइया य यत्र सर्वतः समन्तात् प्रेक्षकाणामागमो भवति सा सबसामंतोवणिवाइया, अहवा समन्तादनुपतन्ति प्रमत्तसंजयाणं अन्नपाणं प्रति अवगुरिते संपातिमा सत्ता विणस्संति ८, नेसस्थिया किरिया दुविहा- जीवनेसत्थिया अजीवनेसत्थिया य, जीवने सत्थिया रायाइसंदेसाउ जहा उदगस्स जंतादीहिं, अजीवनेसत्थिया जहा पहाणकंडाईण गोफणधणुहमाइहिं निसिरइ, अहवा नेसत्थिया जीवे जीवं निसिरइ पुतं सीसं वा, | अजीवे सूत्रव्यपेतं निसिरइ वस्त्रं पात्रं धा, सृज विसर्ग इति १०, साहत्थिया किरिया दुविहा- जीवसाहत्थिया अजीव साहस्थिया १] सा द्विविधा - जीवसामन्तोपनिपातिकी बाजी वसामन्तोपनिपातिकी च जीवसामम्तोपनिपातिकी यथा एकस्य चण्टस्तं जनो यथा यथा प्रलोकते प्रशंसति च तथा तथा सह गच्छति, अभीयानपि रथकमादीनि अथवा सामन्तोपनिपातिकी द्विविधा देशसामन्तोपनिपातिकी च सर्वसामन्तोपनिपाति की घ, देशसामन्तोपनिपातकी-सा देशसामन्तोपनिपातिकी, सर्वसामन्तोपनिपातिकी च सा सर्वसामन्तोपनिपासिकी, अथवा प्रमत्तसंयतानामनपानं प्रति अनाच्छा दिते संपातिमा सरदा विनश्यन्ति नैःशखिकी क्रिया द्विविधा- जीवनैः शत्रिकी अजीवनैःशखिकी, जीवनैः शत्रिकी यथा राजादि संदेशात् यथा यत्रादिभि रुदकस्य, अजीवनैः शत्रिकी यथा पाषाणकाण्डादीनि गोफण धनुरादिभिर्निसृज्यन्ते, अथवा नैःकनिकी जीवे जीवं निसृजति पुत्रं शिष्यं वा, अजीये निसृजति, स्वास्तिकी क्रिया द्विविधा- जीवस्वाहसिकी अजीववाहसिकी च. ४प्रतिक्रमणा. क्रि. याधि० ~1229~ ॥६१३॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy