SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं -1, मूलं [-गाथा-], नियुक्ति: [८०], भाष्यं [-] (४०) प्रत सुत्रांक आवश्यक-माणातिपातादिकारणपूर्वकत्वात , तस्य च तद्विनिवृत्तिमन्तरेणोत्पत्तिनिरोधाभावात् , प्रागुपात्तस्य च विशिष्ट क्रियास- हारिभद्री व्यपेक्षाध्यवसायजन्यस्य तत्पत्येनीकक्रियासहगताध्यवसायतः क्षयोपपत्तेः, तत्क्षयाभावे च भावतो भवतरणानुपपत्तेरिति । यवृत्तिः ॥ ५९॥ भावतीर्थं तु नोआगमतः संघः, सम्यग्दर्शनादिपरिणामानन्यत्वात्, यत उक्त-तिध भंते ! तिथं! तित्थकरे विभागः१ तित्थं?, गोयमा! अरिहा ताव नियमा तित्थयरे, तित्थं पुण चाउवण्णो समणसंघो, पढमगणहरो वा "तरिता तु तद्विशेष एव साधुः, तथा सम्यग्दर्शनादित्रयं करणभावापन्नं तरणं, तरणीयो भवोदधिरिति । अथवा-पङ्कदाहपिपासा-1 नामपहारं करोति यत् । तद्धर्मसाधनं तथ्य, तीर्थमित्युच्यते बुधैः ॥१॥ पस्तावत् पापं, दाहः कपायाः, पिपासा विषयेच्छा, एतेषामपहरणसमर्थ यदित्यर्थः, अथवा सुखावतारं सुखोत्तारं १ सुखावतारं दुरुत्तारं २ दुःखावतारं सुखोत्तारं ३ दुःखीवतारं दुरुत्तार ४ मिति द्रव्यभावतीर्थ द्रष्टव्यं, तच्च सरजस्कशाक्यबोटिकसाधुसंवन्धि विज्ञेयं, अलं प्रसङ्गेन । तथा भगः-समग्रैश्वर्यादिलक्षणः, उक्तं च-"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः। धर्मस्याध प्रयत्नस्य, |पण्णां भग इतीङ्गना ॥१॥" ततश्च समग्रेश्वर्यादिभगयोगाद्भगवन्तोऽर्हन्त इति तान् भगवतः । आह-तीर्थकरा दीप अनुक्रम मान्तरम. २ अभ्यन्तरमलख. प्राणातिपातादिकात. मिथ्यात्वादिलक्षण.५ सम्यग्दर्शनानुसारिणी, आन्तरकर्ममलक्षयाभावे. • सच्चतः। 10 भवतारणा० ८ तस्थाइमयं सरफखाणं ॥ १०४० ॥ तचनियाणं वीर्य बिसयमुकुसस्थभावणाणि । तवं च बोडियाण परिमं जहणं सिवफलं तु ॥३०५१॥ RI(विशे०) तीर्थ भदन्त ! तीर्थ तीर्थकरतीर्थम् ', गौतम! आईन् तावनियमातीर्थकरः तीर्य पुनः चतुवर्णः श्रमणसङ्कः प्रथमगणधरो वा । १० वाः। दिगम्बराः १२ जैनसाधवः १३ अमिण्या.* तक्षयाभावतो. + भवता. मितीय. ॥ ५९॥ wwwjandiarary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 121~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy