SearchBrowseAboutContactDonate
Page Preview
Page 1213
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...], (४०) प्रत सूत्रांक [सू...] परमाणौ, निधायेति शेषः, कः ?-'छद्मस्थः प्राग्निरूपितशब्दार्थः, 'ध्यायति चिन्तयति 'सुनिष्पकम्पः' अतीव निश्चल इत्यर्थः, 'ध्यान' शुक्, ततोऽपि प्रयलविशेषान्मनोऽपनीय 'अमनाः' अविद्यमानान्तःकरणः 'जिनो भवति' अईन् भवति, चरमयोईयोातेति वाक्यशेषः, तत्राच्याद्यस्यान्तर्मुहूर्तेन शैलेशीमप्राप्तः, तस्यां च द्वितीयस्येति गाथार्थः ॥७॥ आह-कथं पुनश्छद्मस्थत्रिभुवनविषयं मनः संक्षिप्याणी धारयति ?, केवली वा ततोऽप्यपनयतीति !, अत्रोच्यते जह सासरीरगय मंतेण विसं निरुभए डंके । तत्तो पुणोऽवाणिजह पहाणयरमंतजोगेणं ॥४॥ ध्याख्या-'यथे' त्युदाहरणोपन्यासार्थः, 'सर्वशरीरगत' सर्वदेहव्यापकं 'मन्त्रेण विशिष्टवर्णानुपूर्वीलक्षणेन 'विष8 मारणात्मक द्रव्य 'निरुध्यते' निश्चयेन ध्रियते, क-'डङ्के भक्षणदेशे, 'ततः' डङ्कास्पुनरपनीयते, केनेत्यत आह-'प्रधानतरमन्त्रयोगेन' श्रेष्ठतरमन्त्रयोगेनेत्यर्थः, मन्त्रयोगाभ्यामिति च पाठान्तरं वा, अत्र पुनर्योगशब्देनागदः परिगृह्यते इति गाथार्थः ॥७१ ॥ एष दृष्टान्तः, अयमर्थोपनयः तह तितुषणतणुविसर्व गणोविस जोगमंतजल जुत्तो । परमाणु मि निरुभाइ भवणेद मोवि जिणचेजो ॥ ४२ ॥ व्याख्या तथा 'त्रिभुवनतनुविषय' त्रिभुवनशरीरालम्बनमित्यर्थः, मन एव भवमरणनिवन्धनत्वाद्विष मन्त्रयोगवलयुक्त:-जिनवचनध्यानसामथ्र्यसम्पन्नः परमाणी निरुणद्धि, तथाऽचिन्त्यप्रयत्नाच्चापनयति 'ततोऽपि' तस्मादपि परमाणोः, का?-'जिनवैद्यः' जिनभिषग्वर इति गाथार्थः ॥ ७२ ॥ अस्मिन्नेवार्थे दृष्टान्तान्तरमभिधातुकाम आहे अस्सारिधणभरो जह परिहाद कमसो हुयासुन्न । थोविंधणावसेसो निहाइ तओऽवणीओ व ॥५॥ दीप अनुक्रम [२१..] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1212~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy