SearchBrowseAboutContactDonate
Page Preview
Page 1212
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...], (४०) आवश्यकहारिभ प्रत सूत्रांक द्रीया ॥६०४॥ [सू...] फलाधिकारे वक्ष्यतीत्युक्तं धर्मध्यानम् , इदानीं शुक्लध्यानावसर इत्यस्य चान्वर्थः प्राग्निरूपित एव, इहापि च भावनादीनि पतिक्रमफलान्तानि तान्येव द्वादश द्वाराणि भवन्ति, तत्र भावनादेशकालासनविशेषेषु (धर्म)ध्यानादस्थाविशेष एवेत्यत एतान्यना-जाणाध्यानत्याऽऽलम्बनान्यभिधित्सुराह शतकम् मह वंतिमवजवमुचीओ शिणमयप्पहाणाभो । मलंबणा जेहिं सुकाक्षाण समारदह ॥१९॥ व्याख्या-'अथे' त्यासनविशेषानन्तये, 'क्षान्तिमाईचार्जवमुक्तया' क्रोधमानमायालोभपरित्यागरूपाः, परित्यागश्च कोनिवर्तनमुदयनिरोधः उदीर्णस्य वा विफलीकरणमिति, एवं मानादिष्वपि भावनीयम् , एतर एव क्षान्तिमाईवार्जवमुक्तयो विशेष्यन्ते-'जिनमतप्रधाना' इति जिनमते-तीर्थकरदर्शने कर्मक्षयहेतुतामधिकृत्य प्रधानाः २, प्राधान्यं चासामकषायं चारित्रं चारित्राच नियमतो मुक्तिरितिकृत्वा, ततश्चैता आलम्बनानि-प्राग्निरूपितशब्दार्थानि, पैरालम्पनैः करणभूतैः शुक्लध्यानं समारोहति, तथा च क्षान्त्याद्यालम्बना एव शुकध्यानं समासादयन्ति, नान्य इति गाथार्थः॥६९॥ व्याख्यातं शुक्लध्यानमधिकृत्याऽऽलम्बनद्वारं, साम्प्रतं क्रमद्वारावसरः, क्रमश्चाऽऽधयोधर्मध्यान एवोक्का, इह पुनरयं विशेषः तिदुपणविसर्थ कमसो संखिविड मणी भणुमि धामरयो । सायद मुनिप्पकंपो साणं अमणो जिणो हो। ॥ ७॥ व्याख्या-त्रिभुवनम्-अधस्तिर्यगूर्वलोकभेदं तद्विषयः-गोचरः आलम्बनं यस्य मनस इति इति योगः, तत्रिभुवन + ९०४॥ |विषयं 'क्रमशः' क्रमेण परिपाव्या-प्रतिवस्तुपरित्यागलक्षणया 'संक्षिप्य' सङ्कोच्य, कि-'मनः' अन्तःकरणं, क-'अणौ * कोथे न वनं प्र. 14-CHAR दीप अनुक्रम [२१..] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1211~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy