SearchBrowseAboutContactDonate
Page Preview
Page 1210
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति : [१२७१...] भाष्यं [२०४...], (४०) प्रत सूत्रांक [सू...] - आपदा एवं च गम्मए-मुकझाणाइदुर्ग बोलीण्णस्स ततियमप्पत्तस्स एयाए झाणंतरियाए वट्टमाणस्स केवलणाणमुप्पजड. केवली प्रतिक्रमहारिभ- य सुकलेसोऽज्झाणी य जाव सुहुमकिरियमनियट्टित्ति गाथार्थः ॥६५॥ उकमानुषङ्गिकम् , इदानीमवसरमाप्तमनुप्रेक्षा कणाध्यानद्रीया द्वारं व्याचिख्यासुरिदमाह शतकम् ॥१०॥ शाणोवरमेऽवि गुणी णिश्चमणिचाइभावणापरमो । होइ सुभाविवचिंतो धम्मज्जाणेण जो पुष्टि ॥ १५ ॥ ___ व्याख्या-इह ध्यानं धर्मध्यानमभिगृह्यते, तदुपरमेऽपि-तद्विगमेऽपि 'मुनिः' साधुः 'नित्यं' सर्वकालमनित्यादिचिन्तनापरमो भवति, आदिशब्दादशरणैकत्वसंसारपरिग्रहः, एताश्च द्वादशानुप्रेक्षा भावयितव्याः, “इष्टजनसम्प्रयोगड़िविषयसुखसम्पदः" (प्रशमरतौ १५१-१६३) इत्यादिना ग्रन्थेन, फलं चासां सचित्तादिष्वनभिष्वङ्गभवनिर्वेदाविति | भावनीयम् , अथ किंविशिष्टोऽनित्यादिचिन्तनापरमो भवतीत्यत आह-'सुभावितचित्तः सुभाषितान्तःकरणः, केन -धर्मध्यानेन' प्राग्निरूपितशब्दार्थेन 'यः' कश्चित् 'पूर्वम् आदाविति गाथार्थः ॥ १५ ॥ गतमनुप्रेक्षाद्वारम् , अधुना लेश्याद्वारप्रतिपादनायाहहोति कमविसुदामो साओ पीयपम्हमुकायो । धम्ममाणोवायरस तिववाहभेयायो ॥ ५५ ॥ ॥६० ब्याख्या-इह 'भवन्ति' संजायन्ते 'क्रमविशुद्धाः' परिपाटिविशुद्धाः, काः-लेश्याः, ताश्च पीतपद्मशुक्ला, एतदुक्तं एवं च गम्यते-सुलभ्यानाविद्वयं व्यतिकान्तस्य तृतीयममाप्तस्य एतस्यां ध्यानान्तरिकायां वर्तमानस्य केवलज्ञानमुपद्यते, केवकी च शुकलेश्योऽध्यानी च यावत् सूक्ष्मक्रियमनिवृत्तीति. दीप अनुक्रम [२१..] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1209~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy