SearchBrowseAboutContactDonate
Page Preview
Page 1190
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...], (४०) प्रतिक्रम शतकं प्रत सूत्रांक [सू...] आवश्यक-दत्येव, यथोक्तम्-एवंविहा गिरा मे वत्तवा एरिसी न वत्तथा । इय वेयालियवकरस भासओ वाइगं झाणं ॥१॥ तथा- हारिभ- 'सुसमाहियकरपायस्स अकजे कारणंमि जयणाए । किरियाकरणं जं तं काइयझाणं भवे जइणो ॥२॥ न चात्र समा-17 द्रीया धानमात्रकारित्वमेव गृह्यते, किन्तु भूतोपरोधरहितः, तत्र भूतानि-पृथिव्यादीनि उपरोधः-तत्सकहनादिलक्षणः तेन ॥५९३॥ रहितः-परित्यक्तो यः 'एकग्रहणे तज्जातीयग्रहणाद' अनृतादत्तादानमैथुनपरिग्रहाद्युपरोधरहितश्च स देशो 'ध्यायतः' चिन्तयता, उचित इति शेषः, अयं गाथार्थः ॥ ३७ ॥ गतं देशद्वारम् , अधुना कालद्वारमभिधित्सुराह कालोऽवि सोचिय जदि जोगसमाहाणमुत्तमं लहछ । न उ दिवसनिसावेलाइनियमणं सादगो भणियं ॥ ३८ ॥ व्याख्या-कलनं कालः कलासमूहो वा कालः, स चार्द्धतृतीयेषु द्वीपसमुद्रेषु चन्द्रसूर्यगतिक्रियोपलक्षितो दिवसादिरवसेयः, अपिशब्दो देशानियमेन तुल्यत्वसम्भावनार्थः, तथा चाह-कालोऽपि स एव, ध्यानोचित इति गम्यते, 'यत्र' काले 'योगसमाधान' मनोयोगादिस्वास्थ्यम् 'उत्तम प्रधानं 'लभते' प्राप्नोति, 'नतुन पुनर्नेव च, तुशब्दस्य पुनःशब्दा-1 र्थत्वादेवकारार्थत्वादा, किं-दिवसनिशावेलादिनियमनं ध्यायिनो भणितमिति, दिवसनिशे प्रतीते, वेला सामान्यत एव, तदेकदेशो मुहुर्तादिः, आदिशब्दात् पूर्वाहापराहादि वा, एतनियमनं दिवैवेत्यादिलक्षणं, ध्यायिनः-सत्वस्य भणितम्-1 उक्त तीर्थकरगणधरैनैवेति गाथाः ॥ ३८॥ गतं कालद्वारं, साम्प्रतमासनविशेषद्वारं व्याचिख्यासयाऽऽह एवंविधाः गीर्मया वक्तव्येप्पी न बक्तम्या । इति विचारितवाक्यस्य भाषमाणस्थ बाचिकं भयानम् ॥1॥सुसमाहितकरपादस्याकार्ये कारणे यतनया। कियाकरणं यतकायिक भवेत् पतेः ध्यान ॥२॥ दीप अनुक्रम [२१..] %A5 ॥५९३॥ k%E5 मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1189~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy