SearchBrowseAboutContactDonate
Page Preview
Page 1189
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...], (४०) प्रत सूत्रांक [सू...] व्याख्या-तत्र स्थिरा:-संहननधृतिभ्यां बलवन्त उच्यन्ते, कृता-निर्वतिता अभ्यस्ता इतियावत्, के ?-युज्यन्त इति योगा:-ज्ञानादिभावनाव्यापाराः सत्त्वसूत्रतपःप्रभृतयो वा यैस्ते कृतयोगाः, स्थिराश्च ते कृतयोगाश्चेति विग्रहस्तेषाम् , द अत्र च स्थिरकृतयोगयोश्चतुर्भङ्गी भवति, तद्यथा-थिरे णामेगे णो कयजोगे'इत्यादि, स्थिरावा-पौनःपुन्यकरणेन परिचि ताः कृता योगा यैस्ते तथाविधास्तेषां, पुनःशब्दो विशेषणार्थः, किं विशिनष्टि!-तृतीयभङ्गवतां न शेषाणां, स्वभ्यस्तयोगाना वा मुनीनामिति, मन्यन्ते जीवादीन् पदार्थानिति मुनयो-विपश्चित्साधवस्तेषां च, तथा ध्याने अधिकृत एव धर्मध्याने सुष्टु-अतिशयेन निश्चलं-निष्प्रकम्पं मनो येषां ते तथाविधास्तेषाम् , एवंविधानां स्थानं प्रति ग्राम जनाकीणे शून्येऽरण्ये वा न विशेष इति, तत्र असति बुझ्यादीन गुणान् गम्यो वा करादीनामिति ग्रामः-सन्निवेशविशेषः, इह 'एकग्रहणे तज्जाINIतीयग्रहणा'नगरखेटकर्षटादिपरिग्रह इति, जनाकीणे-जनाकुले ग्राम एवोद्यानादी वा, तथा शून्ये तस्मिन्नेवारण्ये वा कान्तारे वेति, वा विकल्पे, न विशेषो-न भेदः, सर्वत्र तुल्यभावत्वात्परिणतत्वात्तेषामिति गाथार्थः ॥ ३६॥ यतश्चैव-10 जो (तो) जस्य समाहाणं होज मणोययणकायजोगाणं । भूओवरोहरहिमओ सो देसो झायमाणस ॥३॥ ___ व्याख्या-यत एव तदुक्तं 'ततः तस्मारकारणाद् 'यत्र' ग्रामादौ स्थाने 'समाधान' स्वास्थ्य भवति' जायते, केषा-14 | मित्यत आह-'मनोवाकाययोगानां' प्राग्निरूपितस्वरूपाणामिति, आह-मनोयोगसमाधानमस्तु, वाकाययोगसमाधानं तत्र कोपयुज्यते !, न हि तन्मयं ध्यानं भवति, अत्रोच्यते, तत्समाधानं तावन्मनोयोगोपकारकं, ध्यानमपि च तदात्मकं भव-13 दीप अनुक्रम [२१..] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1188~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy