SearchBrowseAboutContactDonate
Page Preview
Page 1178
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...], (४०) आवश्यक- हारिभ- द्रीया प्रतिक्रम णाध्यानशतक प्रत सूत्रांक ॥५८७॥ [सू...] कर्मोदयायत्ता इति गाथार्थः ॥ १४ ॥ आह-कथं पुनरोघत एवाऽऽर्तध्याता ज्ञायत इति ?, उच्यते, लिङ्गेभ्यः, तान्येवो- पदर्शयन्नाह तस्सवणसोषणपरिदेवणताहणाई किंगाई । इहाणि विओगाविभोगवियणानिमित्ताई ॥ १५ ॥ व्याख्या-तस्य' आर्तध्यायिनः आक्रन्दनादीनि लिङ्गानि, तत्राऽऽक्रन्दनं-महता शब्देन विरवर्ण, शोचनं त्वचुपरिपूर्णनयनस्य दैन्यं परिदेवनं-पुनः२ क्लिष्टभाषणं ताडनम्-उरःशिरकुट्टनकेशलुञ्चनादि, एतानि 'लिङ्गानि' चिहानि, अमूनि च इष्टानिष्टवियोगावियोगवेदनानिमित्तानि, तवेष्टवियोगनिमित्तानि तथाऽनिष्टावियोगनिमित्तानि तथा वेदना-18 निमित्तानि चेति गाथार्थः ॥ १५ ॥ किं चान्यत् निंदा व निवकयाई पलंसह सजिम्हभो विभूईओ । पायेइ तासु रजह तयाणपरायणो होह ॥५॥ व्याख्या-निन्दति च' कुत्सति च 'निजकृतानि' आरमकृतानि अल्पफलविफलानि कर्मशिल्पकलावाणिज्यादीन्ये-11 तद्गम्यते, तथा 'प्रशंसति' स्तौति बहुमन्यते 'सविस्मयः' साश्चर्यः 'विभूती' परसम्पद इत्यर्थः, तथा 'प्रार्थयते' अभिलपति परविभूतीरिति, 'तासु रज्यते' तास्थिति प्राप्तासु विभूतिषुरागं गच्छति, तथा 'तदर्जनपरायणो भवति' तासां-विभूतीनामर्जने-उपादाने परायण-उद्युक्तः तदर्जनपरायण इति, ततश्चैवम्भूतो भवति, असावयार्तध्यायीति गाथार्थः ॥१६॥ किं च साइविसथगिद्धो सद्धम्मपरम्मुहो पमाणपरो । जिणमयमणवेक्संतो वहह अहमि हामि ॥ १७ ॥ व्याख्या-शब्दादयश्च ते विषयाश्च तेषु गृद्धो-मूच्छितः कामावानित्यर्थः, तथा सद्धर्मपराङ्मुखः प्रमादपरः, तत्र दीप अनुक्रम [२१..] ५८७॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1177~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy