SearchBrowseAboutContactDonate
Page Preview
Page 1177
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...], (४०) प्रत सूत्रांक [सू...] दीप अनुक्रम [२१..] चित्तशुद्धेः क्रियाप्रवृत्तियोगाचेत्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः ॥ १२ ॥ अन्ये पुनरिद 18 गाथाद्वयं चतुर्भेदमप्यार्तध्यानमधिकृत्य साधोः प्रतिषेधरूपतया व्याचक्षते, न च तदत्यन्तसुन्दरं, प्रथमतृतीयपक्षद्वये दिसम्यगाशङ्काया एवानुपपत्तेरिति । आह-उक्तं भवताऽऽर्तध्यानं संसारवर्द्धनमिति, तत्कथम् , उच्यते-बीजत्वात् , बीज-14 त्वमेव दर्शयन्नाह रागो दोसो मोहो व जेण संसारहेववो भणिया । अहमि य ते तिमिणवि तो त संसारतरुवीय ॥ १३ ॥ व्याख्या-रागो द्वेषो मोहश्च येन कारणेन 'संसारहेतवः' संसारकारणानि 'भणिता' उक्काः परममुनिभिरिति गम्यते, NI'आतें च' आर्तध्याने च ते 'त्रयोऽपि' रागादयः संभवन्ति, यत एवं ततस्तत् 'संसारतरुवीजं भववृक्षकारणमित्यर्थः। आह 3 यद्येवमोघत एव संसारतरुवीज ततश्च तिर्यग्गतिमूलमिति किमर्थमभिधीयते ?, उच्यते, तिर्यग्गतिगमननिवन्धनत्वेनैव दिसंसारतरुवीजमिति, अन्ये तु ध्याचक्षते--तिर्यग्गतावेव प्रभूतसत्त्वसम्भवात् स्थितिबहुत्वाच संसारोपचार इति गाथार्थ: H॥१३॥ इदानीमार्तध्यायिनो लेश्याः प्रतिपाद्यन्ते कारोवनीक्षकालालेस्साओ पाइसंकिकिटाओ । महमाणोगियरस कमापरिणामजणिभाभो ॥ १४॥ __ व्याख्या-कापोतनीलकृष्णलेश्याः, किम्भूताः-नातिसंक्लिष्टा रौद्रध्यानलेश्यापेक्षया नातीवाशुभानुभावा भवन्तीति क्रिया, कस्येत्यत आह-आर्तध्यानोपगतस्य, जन्तोरिति गम्यते, किंनिवन्धना एता इत्यत आह-कर्मपरिणामजनिता, तत्र-'कृष्णादिद्रव्यसाचिव्यात् , परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥ १॥ एताः मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1176~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy