SearchBrowseAboutContactDonate
Page Preview
Page 1170
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...], (४०) हारिभ प्रत सूत्रांक ॥५८३॥ [स...] आवश्यक-18ऊसासनीसासे, एस पाणुत्ति बुच्चइ ॥२॥ सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहत्तरीए, एस मुहुत्तेप्रतिक्रमयियाहिए ॥३॥' अन्तर्मध्यकरणे, ततश्चान्तर्मुहूर्तमानं कालमिति गम्यते, मात्रशब्दस्तदधिककालव्यवच्छेदार्थः, ततश्च णाध्यानद्रीया शतकं भिन्नमुहूर्तमेव कालं, कि-चित्तावस्थान'मिति चित्तस्य-मनसः अवस्थानं चित्तावस्थानम्, अवस्थितिः-अवस्थान, निष्पकम्पतया वृत्तिरित्यर्थः, क?-' एकवस्तुनि' एकम्-अद्वितीयं वसन्स्यस्मिन् गुणपर्याया इति वस्तु-चेतनादि एक च तद्वस्तु एकवस्तु तस्मिन् २ 'छमस्थानां ध्यान मिति, तत्र छादयतीति छद्म-पिधानं तच्च ज्ञानादीनां गुणानामावारकत्वाहै ज्ञानावरणादिलक्षणं घातिकर्म, छद्मनि स्थिताश्छदास्था अकेवलिन इत्यर्थः, तेषां छद्मस्थानां, 'ध्यान' प्राग्वत् , ततश्चा-4 यं समुदायार्थ:-अन्तर्मुहर्तकालं यचित्तावस्थानमेकस्मिन् वस्तुनि तच्छद्मस्थानां ध्यानमिति, 'योगनिरोधो जिनानां साविति तत्र योगा:-तत्त्वत औदारिकादिशरीरसंयोगसमुत्था आत्मपरिणामविशेषब्यापारा एव, यथोक्तम्-"औदारिकादिशरीरयुक्तस्याऽऽस्मनो वीर्यपरिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवारद्रव्यसमूहसाचिव्याजीवव्यापारो वाग्योगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहतमनोद्रव्यसमूहसाचिव्याज्जीवब्यापारो मनोयोगः" ५८३२॥ इति, अमीषां निरोधो योगनिरोधः, निरोधनं निरोधा, प्रलयकरणमित्यर्थः, केषां ?-'जिनानां' केवलिना, तुशब्द एव-13 कारार्थः स चावधारणे, योगनिरोध एव न तु चित्तावस्थानं, चित्तस्यैवाभावाद, अथवा योगनिरोधो जिनानामेव ध्यानं अचासनिधास एष प्राण इत्युच्यते ॥ २ ॥ सप्त प्राणास्ते सोके सप्त स्तोकास्ते लवे । लवानां सप्तसप्तत्वा एष माता व्याख्यातः ॥ ३॥ दीप अनुक्रम [२१..] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1169~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy