________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम -
“आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः)
अध्ययनं [-], मूलं [- /गाथा - ], निर्युक्ति: [७९], भाष्यं [-]
+
भावो य सुअणुयत्तो भवइ, अणुयत्तिओ य ज्वयारं गाहिओ खद्धं खद्धं दबजातं वियरेइत्ति ऐसविअ अपसत्थो भावो वकमो ॥ एगंमि नगरे कोई राया अस्सवाहणियाए सहामच्चेणं निग्गओ, तत्थ से आसेण वच्चन्तेण खलिणे काईया वोसिरिआ, खिलरं बद्धं तं च पुढवीए थिरत्तणओ तद्वियं चैव रण्णा पडिनियत्तमाणेण सुइरं निज्झाइयं, चिंतियं चणेण-इह तलागं सोहणं हवइति, न उण वुत्तं, अमत्रेण इंगियागारकुसलेण रायाणमणापुच्छिय महासरं खणाविअं चेव, पालीए आरामा से पवरा कया, तेणं कालेणं १ रण्णा पुणरवि अस्सवाहणिआए गच्छंतेण दिडं, भणियं च णेणकेण इमं खणाविअं ? अमचेण भणिअं-राय ! तुम्भेहिं चेव, कहिं चिअ ?, अवलोयणाए, x अहियपरितुडेणं संवगुणा कया। एसविअ अप्पसत्थभावोवकमोति । उक्तः अप्रशस्तः, इदानीं प्रशस्त उच्यते तत्र श्रुतादिनिमित्तं आचार्यभावोपक्रमः प्रशस्त इति, आह— व्याख्याङ्गप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधानमनर्थकमिति, न, तस्यापि व्याख्याङ्ग
१ ज्ञातभाववस्वनुवर्त्तनीयो भवति, अनुसय उपचारं प्राहितः प्रचुरं मधुरं यजातं वितरतीति एषोऽपि चाप्रशस्तो सावोपक्रमः ॥ एकस्मिन्नगरे कि द्वाजाऽश्ववाहनिकया सहामात्येन निर्गतः तत्र तस्याश्वेन बजता विषमभूमौ कार्यिकी ( प्रश्नवर्ण) व्युष्टा, पवलं बद्धं ( जातं), तच पृथव्याः स्थिरत्वात् तथास्थितमेव राज्ञा प्रतिनिवर्तमानेन सुधिरं निध्यांतं, चिन्तितं चानेन, इह तटाकः शोभनो भवति इति न पुनरुकं, अमात्येन इङ्गिताकारकुशलेन राजानमनापृच्छय महत्सरः खानितमेव, पाल्यां आरामस्तत्व प्रवराः कृताः, तस्मिन्काले पुनरप्यश्ववाहनिकषा गच्छता दृष्टं भणितं चानेन केनेदं खानितं, अमात्येन भणितं राजन् ! युष्माभिः, कथमेव, अवलोकनया, अधिकपरितुष्टेन संवर्धना कृता, एषोऽपि चाप्रशस्तभावोपक्रम इति । य. लेणं समपूर्ण / एवं x कहिए. संवहना. ३० अप्पसरथो भा०
+ एसोवि + कोवि
Education intemational
For Use Only
www.jancibrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः भावउपक्रमे एक राज: दृष्टांत:
~ 114~