SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [७९], भाष्यं [-] (४०) ॥५५॥ प्रत भावश्यक- पत्थोदाहरणाणि-एगे नगरे एगा मैरुगिणी, सा चिंतेति कह धूयाओ सुहियाओ होजत्ति, ताए जेडिया धूआ सि-I हारिभद्रीक्खाविआ जहा वरं इंतं मत्थए पहियाए आहणिज्जसि, तिाए आहतो, सो तुहो, पादं मदिउमारतो, णहु दुक्खा-IV यवृत्तिः विभागः१ |वित्ति, तीए मायाए कहियं, ताए भण्णति-जं करेहि तं करेहि, ण एस तुज्झ किंची अवरज्झइत्ति । बीया सिक्ख-18| विआ, तीएवि आहतो, सो झिंखित्ता उवसंतो, सा भणति-तुमंपि वीसत्था विहराहि, गवरं झिंखणओ एसुत्ति ।। इतईया सिक्यविआ, तीएवि आहतो, सो रहो, तेण ददपिद्रिता धाडिया यागतं अकुलपुत्ती जा एवं करेसि, तीए11 हामायाए कथितं, पच्छा कहवि अणुगमिओ, एस अम्ह कुलधम्मोत्ति, धूआ य भणिआ जहा देवतस्स तस्स तहा8 | वट्टिजासि, मा छड्डेहित्ति ॥ एगम्मि नगरे चउसडिकलाकुसला गणिया, तीए परभावोवक्कमणनिमित्तं रतिघरमि सवाओ पगईओ णियणियवावारं करेमाणीओ आलिहावियाओ, तत्थ य जो जो बहुइमाई, सो सो निययसिप्पं पसंसति, णाय-1 % सुत्रांक %A दीप अनुक्रम %95%E0 मत्रोदाहरणानि-एकस्मिनगरे एका मामणी सा चिन्तयति-कथं दुहितरः मुखिताः भवेयुरिति, तथा पेष्ठा दुहिता शिक्षिता यथा वरमायान्त मस्त के पाणिना आहन्याः, तयाऽऽहतः, स तुष्टः, पादं मपितुमारब्धः नैव हासितेति, तया मात्रे कथितं, तया भण्यते-बकरु (विकीपसि)तस्कुरुx | मेष तब (त्वयि ) किञ्चिदपराध्यति इति । द्वितीया शिक्षिता, तयाऽपयाहतः स झिशिवा (प्रभाष्य) पशान्तः, सा भणति-त्वमपि विश्वस्ता विहर, परं शिक्रणका (प्रभाषकः) एपइति । ततीया शिक्षिता, तयाऽप्याइतः, सरुटा, तेन हर पिहिता निर्धारिता च, स्वमकलपुत्री बेवं करोपि. तथा मात्र कवित।४॥५५॥ पश्चात् कथमपि अनुनीता, एषः अस्माकं कुकधर्म इति, दुहिता च भगिता यथा दैवतस्य तथा तस्य वर्तेथाः, मा त्याक्षीत् इति ॥ एकस्मिन्नगरे चतुष्पटिकलाकुशला गणिका, तया परभावोपक्रमणनिमित्र रतिगृहे सर्वाः प्रकृतयो निज निजव्यापार कुर्वत्य आलेशिताः, तन्त्र च यो यो वर्षक्यादिः, स स निजकं शिल्पं प्रशंसति, * बम्भिणी. + कि तपाहतो.1 एयस्ता तचिमा. | पुतिया हा एयरस || एड ५० 15% S wlanniorary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: अप्रशस्त उपक्रमे ब्राह्मण्या: एवं गणिकाया: द्रष्टांता:, ~ 113~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy