SearchBrowseAboutContactDonate
Page Preview
Page 1145
Loading...
Download File
Download File
Page Text
________________ आगम (४०) आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७०...] भाष्यं [२०४...], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: प्रत सूत्रांक । [सू.] दीप अनुक्रम [१४] हिस्सेसकम्मपगडीण वावि जो होइ खाइगो भावो । तस्सवि हु उत्तमा ते सवपयडिवजिया जम्हा ॥२॥साधवः-प्रारनिरूपितशब्दार्था एव, ते च दर्शनज्ञानचारित्रभावलोकस्य उत्तमाः-प्रधाना लोकोत्तमाः, तथा चोक्तम्-'लोगुत्तमत्ति साहू पडुच्च ते भावलोगमेयं तु । दसणनाणचरित्ताणि तिण्णि जिणइंदभणियाणि ॥१॥ केवलिप्रज्ञप्तो धर्मः-प्राग्निरूपितशब्दार्थः, सच क्षायोपशमिकोपशमिकक्षायिकभावलोकस्योत्तमः-प्रधानः लोकोत्तमः, तथा चोक्तम्-'धम्मो सुत चरणे या दुहावि लोगुत्तमोत्ति णायचो । खओवसमिओवसमियं खइयं च पडुच्च लोग तु ॥१॥ यत एव लोकोत्तमा अत एव शरण्या:, तथा चाऽऽह-'चत्तारि सरणं पवजामि' अथवा कथं पुनलोंकोत्तमत्वम् !, आश्रयणीयत्वात् , आश्रयणीयत्वमुपदर्शयन्नाह चत्तारि सरणं पवनामि अरिहन्ते सरणं पवजामि सिद्धे सरणं पवजामि साह सरणं पवजामि केव-16 लिपपणतं धम्म सरणं पवज्जामि'। (सू०) चत्या(तुरः संसारभयपरित्राणाय 'शरणं प्रपद्ये आश्रयं गच्छामि, भेदेन तानुपदर्शयन्नाह-अरिहंते' त्यादि, अर्हतः। 'शरणं प्रपद्ये सांसारिकदुःखशरणायाहत आश्रयं गच्छामि, भक्तिं करोमीत्यथः, एवं सिद्धान् शरणं प्रपद्ये, साधून शरणं प्रपद्ये, केवलिप्रज्ञप्तं धर्मं शरणं प्रपद्ये। इत्थं कृतमङ्गलोपचारःप्रकृतं प्रतिक्रमणसूत्रमाह'इच्छामि पडिक्कमि जो मे देवसिओ अइआरो कओ, काइओ वाइओ माणसिओ, उस्सुत्तो उम्मग्गो निश्शेषकर्मप्रकृतीनां वापि यो भवति माविको भावः । तखाप्युतमारते सर्वप्रकृतिविजिता यमात् ॥१॥२लोकोतमा इति साधवः प्रतीष ते भावलोकमेन तु । दर्शन ज्ञानचारित्राणि श्रीणि जिनेन्द्रणितानि ॥१॥३ धर्मः श्रुतं चरणं च द्विधापि लोकोत्तम इति ज्ञातव्यः । क्षायोपशमि कीपशमिको क्षायिक च प्रतीक्षष होकम् ॥1॥ त्राणाय प्र.. ___... यहां मैने उपर हेडिंग मे मूलं के साथ [कौंस मे] 'सू.' ऐसा सूत्र का संक्षेप लिखा है, क्यों की मूल संपादकने यहां कोई क्रम नहि दिया है। * दैवसिक अतिचार संबंधी प्रतिक्रमणसूत्र तथा तस्य विशद व्याख्या ~1144 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy