________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७०...] भाष्यं [२०४...],
(४०)
आवश्यक- हारिभद्रीया
प्रत सूत्रांक
॥५७०॥
उघघायं परघाऊसासविहगइ पसत्था । तसवायरपजत्तग पत्तेयथिराथिराई च ॥६॥ मुंभमुज्जोयं सुभगं सुसरं आदेज प्रतिक्रमतह य जसकित्ती । तत्तो णिम्भिणतित्थगर णामपगई समेयाई॥७॥ तत्तो उच्चागोयं चोत्तीसेहिं सह उदय- सणा०चतुभावहिं । ते उत्तमा पहाणा अणण्णतुला भवंतीह ॥ ८॥ उपसमिए पुण भावो अरहताणं ण बिजाई सो हु। खाइग-| द लोकोत्तमा. भावस्स पुणो आवरणाणं दुवेण्हंपि ॥ ९॥ तह मोहअंतराई णिस्सेसखयं पडुच्च एएसिं । भावखए लोगस्स उ भवंति ते उत्तमा णियमा ॥१०॥ हवाइ पुण सन्निवाए उदयभावे हु जे भणियपुध । अरहताणं ताणं जे भणिया खाइगा भावा ॥११॥ तेहि सया जोगेणं णिप्फजइ सण्णिवाइओ भावो । तस्सवि य भावलोगस्स उत्तमा हुति णियमेणं ॥१२॥ सिद्धाः-प्राग्निरूपितशब्दार्था एव, तेऽपि च क्षेत्रलोकस्य क्षायिकभावलोकस्य वोत्तमा:-प्रधानाः लोकोत्तमाः, तथा चोक्तम्-'लोउत्तमत्ति सिद्धा ते उत्तमा होति खित्तलोगस्स । तेलोकमत्थयत्था जं भणियं होइ ते णियमा ॥१॥
[सू.]
दीप अनुक्रम [१३]
545645464546430
||५७०॥
उपचातं पराधातोच्चासौ विहायोगतिः प्रास्ता । ब्रसवादरपर्याप्तकाः प्रत्येकस्थिरास्थिराणि ॥६॥ शुभमुधोतं सुभगं सुखरं चादे यंतथाच प्रभवति यशःकीर्चिः । ततो निर्माण तीबैंकरस्वं नामप्रकृवयस्तस्यैताः ॥ ७॥ तत उच्चैगोंधे चतुस्त्रिंशता सहायिकभावैः । ते उत्तमाः प्रधाना अनन्यतुल्या | भवन्तीह ॥ ८॥ श्रीपश मिकः पुनर्भावोऽईतां न विद्यते सः । क्षायिकभावस्य पुनरावरणायोईयोरपि ॥९॥ तथा मोदान्तरायौ निःशेषक्षयं प्रतीत्येतेषाम् । भावे क्षायिके लोकस्य तु भवन्ति ते ३त्तमा नियमात् ॥ १०॥ भवति पुनः सानिपातिके औदायिकमाये ये भणितपूर्वाः । आईतां तेषां ये भणिताः क्षायिका | भावाः ॥1॥ः सदा योगेन निष्पचते सामिपातिको भावः । तस्यापि च भावलोकस्योत्तमा भवन्ति नियमेन ॥ १२॥ कोकोसमा हति सिद्धासे उत्तमा भवन्ति क्षेत्रलोकस्य । जैलोक्यमस्तकस्था यद्भणितं भवति ते नियमात् ॥१॥ *सुभभगमुस्खरं वा प्र०.
%-25
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~1143~