SearchBrowseAboutContactDonate
Page Preview
Page 1146
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७०...] भाष्यं [२०४...], (४०) आवश्यक हारिभद्रीया अतिक्रमणाध्य. प्रत सूत्रांक [सू.] ॥५७१॥ - अकप्पो अकरणिज्जो दुज्झाओ दुविचिंतिओ अणायारो अणिच्छियब्यो असमणपाउग्गो नाणे दंसणे चरिते सुए सामाइए तिण्हं गुत्तीणं चउहं कसायाणं पंचण्डं महब्वयार्ण छहं जीवणिकायाणं सत्तण्हं पिंडेसणाणं अहण्हं पवयणमाऊणं नवण्हं बंभचेरगुत्तीर्ण दसविहे समणधम्मे समणाणं जोगाणं जं खंडिअं| जं चिराहियं तस्स मिच्छामि दुक्कडं। (सू०) इच्छामि प्रतिक्रमितुं यो मया देवसिकोऽतिचारः कृत इत्येवं पदानि वक्तव्यानि, अधुना पदार्थः-इच्छामि-अभिलपामि प्रतिक्रमितुं-निवर्तितुं, कस्य य इत्यतिचारमाह-मयेत्यात्मनिर्देशः, दिवसेन निवृत्तो दिवसपरिमाणो वा दैवसिकः, अतिचरणमतिचारः, अतिक्रम इत्यर्थः, कृतो-निर्वर्तितः, तस्येति योगः, अनेन क्रियाकालमाह, मिच्छामि दुकर्ड' अनेन | तु निष्ठाकालमिति भावना, स पुनरतिचारः उपाधिभेदेनानेकधा भवति, अत एवाह-कायेन-शरीरेण निवृत्तः कायिकः कायकृत इत्यर्थः, वाचा निर्वृत्तो वाचिकः-वाकृत इत्यर्थः, मनसा निवृत्तो मानसः, स एव 'मानसि'त्ति मनाकृत इत्यर्थःऊर्व सूत्रादुरसूत्रः सूत्रानुक्त इत्यर्थः, मार्गःक्षायोपशमिको भावः, ऊर्च मार्गादुम्मार्गः, क्षायोपशमिकभावत्यागेनौदयिक, भावसङ्कम इत्यर्थः, कल्पनीयः न्यायः कल्पो विधिः आचारः कल्प्यः-चरणकरणब्यापारः न कल्प्यः-अकल्प्यः, अतः दूप इत्यर्थः, करणीयः सामान्येन कर्तव्यः न करणीयः-अकरणीयः, हेतुहेतुमद्भावश्चात्र, यत एवोत्सूत्रः अत एवोन्मार्ग इत्यादि, उक्तस्तावत्कायिको वाचिकश्च, अधुना मानसमाह-दुष्टो ध्यातो दुर्ध्यातः-आतरौद्रलक्षण एकाग्रचित्ततया, दुष्टो विचिन्तितो दुर्विचिन्तितः-अशुभएव चलचित्तया, यत एवेत्थम्भूतः अत एवासी न श्रमणप्रायोग्यः अश्रमणप्रायोग्यः तप दीप अनुक्रम [१५] 2-56RX - ॥५७१॥ मुनि दीपरत्नसागरेण संकलित........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ... यहां मैने उपर हेडिंग मे मूलं के साथ [कौंस मे] 'सू.' ऐसा सूत्र का संक्षेप लिखा है, क्यों की मूल संपादकने यहां कोई क्रम नहि दिया है। ~1145~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy