SearchBrowseAboutContactDonate
Page Preview
Page 1140
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [१...] / [गाथा-], नियुक्ति : [१२६८] भाष्यं [२०४...], (४०) प्रत सूत्रांक [१..] आवश्यक __व्याख्या--स्तोकाहारः स्तोकभणितश्च यो भवति स्तोकनिद्रश्च स्तोकोपध्युपकरणः, उपधिरेवोपकरणं, तस्य चेत्यम्भूतस्याप्रतिक्रम देवा अपि प्रणमन्तीति गाथार्थः ॥ १२६८ ॥ एवं जइ अणुपालेइ तओ उद्देइ, भणंति-वरं एवंपि जीवंतो, पच्छा सोणा क्रोधाद्रीया पुषाभिमुहो ठिो किरियं पउंजिउकामो देवो भणइ द्यहिपती॥५६॥ सिद्धे नमंसिऊणं संसारस्था य जे महाविजा । वोच्छामि दंडकिरिय सव्वविसनिवारणिं विज्नं ॥ १२६९ ॥ कारः व्याख्या-'सिद्धान्' मुक्तान् नमस्कृत्य संसारस्थाश्च ये 'महावैद्याः' केवलिचतुर्दशपूर्ववित्प्रभृतयस्ताँश्च नमस्कृत्य वक्ष्ये | दण्डक्रियां सर्वविपनिवारिणी विद्यामिति गाथार्थः ॥ १२६९ ॥ सा चेयं सव्वं पाणहवायं पञ्चक्खाई मि अलियवयणं च । सब्वमदत्तादाणं अव्वंभ परिग्गई स्वाहा ॥१२७० ।। व्याख्या-'सर्व' सम्पूर्ण प्राणातिपातं 'प्रत्याख्याति' प्रत्याचष्टे एष महात्मेति, अनृतवचनं च, सर्व चादत्तादानम् , अब्रह्म परिग्रहं च प्रत्याचष्टे स्वाहेति गाथार्थः॥ १२७० ॥ एवं भणिए उडिओ, अम्मापिईहिं से कहियं, न सदइ, पच्छा पहाविओ पडिओ, पुणोवि देवेण तहेव उडविओ, पुणोवि पहाविओ, पडिओ, तइयाए वेलाए देवो णिच्छइ, पसादिओ, उविओ, पडिस्सुयं, अम्मापियरं पुच्छित्ता सेण समं पहाविओ, एगंमि वणसंडे पुवभवे कहेइ, संबुद्धो पत्तेयबुद्धो जाओ, ५५॥ एवं यधनुषालयति तदोत्तिष्ठति, भणन्ति-वरमेवमपि जीवन् , पश्चात् स पूर्वाभिमुखः स्थितः कियाँ प्रयोक्कामो देवो भणति-1 एवं भणिते उरिपतो मातापितम्यां तस्मै कवितं, म अधाति, पश्चात प्रभावितः पतितः, पुनरपि देवन नयेच सत्यापितः, पुनरपि प्रभाविता, पतितः, तृतीयायां वेलायां देवो १४ नेच्छति, प्रसादिता, उत्थापितः, प्रतिक्षुतं, मातापितराबापूच्य तेन समं प्रधावितः, एकमिन् वनपण्डे पूर्वभवान् कथयति, संवदा प्रत्येकबुद्धो जातः, दीप अनुक्रम [१०..] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1139~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy