SearchBrowseAboutContactDonate
Page Preview
Page 1131
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [१...] / [गाथा-], नियुक्ति: [१२४८], भाष्यं [२०४...], (४०) -RANA प्रत सूत्रांक परिग्रहः, 'द्वयोरपि' पुरिमपश्चिमयोः, चशब्दाद् मध्यमानां च यावत्कथिकान्येतानीति गाथार्थः ॥ १२४८ ॥ इत्थं यावकथिकमनेकभेदभिन्न प्रतिपादितम्, इत्वरमपि दैवसिकादिभेदं प्रतिपादितमेव, पुनरपीवरप्रतिपादनार्यवाह उचारे पासवणे खेले सिंघाणए पडिकमणं । आभोगमणाभोगे सहस्सकारे पडिकमणं ॥१२४९॥ व्याख्या-'उच्चारे' पुरीषे 'प्रस्रवणे' मूत्रे 'खेले' श्लेष्मणि 'सिवानके नासिकोद्भवे श्लेष्मणि व्युत्सृष्टे सति सामान्येन प्रतिक्रमणं भवति, अयं पुनर्विशेष:-"उच्चारं पासवर्ण भूमीए वोसिरितु उवउत्तो । बोसरिऊण य तत्तो इरियावहि पडि-12 कमइ ॥१॥ वोसिरह मत्तगे जइ तो न पडिकमइ मत्तगं जो उ । साहू परिहवेई णियमेण पडिकमे सो उ ॥२॥ खेलें सिंघाणं वाऽपडिलेहिय अप्पमन्जिङ तह य । बोसिरिय पडिकमई तं पिय मिच्छुक्कडं देइ ॥३॥ प्रत्युपेक्षितादिविधिविवेके तु न ददाति, तथाऽऽभोगेऽनाभोगे सहसात्कारे सति योऽतिचारस्तस्य प्रतिक्रमणम्-'आभोगे जाणंतेण जोऽइयारो कओ पुणो तस्स । जायम्मिवि अणुतावे पडिकमणेऽजाणया इयरो ॥१॥ अनाभोगसहसात्कारे इत्थंलक्षणे-'पुविं अपासिऊणं छुढे पायंमि जं पुणो पासे । ण य तरह णियत्तेउं पायं सहसाकरणमेयं ॥१॥' अस्मिंश्च सति प्रतिक्रमणम् , १.. दीप अनुक्रम [१०..] उचारं प्रश्रवणं भूमौ व्युत्सम्योपयुक्तः । ब्युसम्म च तत ईयांपथिकी प्रतिकामति ॥ ॥ प्युत्सृजति मात्रके यदि तदान प्रतिकाम्यति मात्र यस्तु । साधुः परिधापयति नियमेन प्रतिकाम्पति स एव ॥२॥सेप्माण सिद्धानं वाऽअतिलिण्याप्रमाश्य तथा चा पुरयग्य प्रतिकाम्पति तत्रापि च मिथ्यादुष्कृतं ददाति ॥ ३ ॥ आभोगे जागता योऽतिचारः कृतः पुनस्तस्य । जातेऽपि चानुतापे प्रतिक्रमणेऽजानतेतरः ।।।। पूर्वमा क्षिप्ते पादेयत् पुनः पश्येत् । न च शनोति निवर्तितुं पावं सहसाकरणमेतत् ॥1॥ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1130~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy