SearchBrowseAboutContactDonate
Page Preview
Page 1128
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [..] दीप अनुक्रम [१०] आवश्यक हारिभद्रीया ॥५६२॥ आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:) अध्ययन [४], मूलं [१...] / [गाथा-], निर्युक्तिः [१२४३], भाष्यं [२०४...], णा०माला करणं, विकसितमुकुलितार्द्धमुकुलितानां भेदेन विभजनमित्यर्थः चशब्दात्पश्चाहून्थनं करोति, ततो ग्राहका गृहन्ति, प्रतिक्रमततोऽस्याभिलषितार्थलाभो भवति, शुद्धिश्च चित्तप्रसादलक्षणा, अस्या एव विवक्षितत्वाद्, अन्यस्तु विपरीतकारी मालाकारस्तस्य न भवति, एवं साधुरपि कृतोपधिप्रत्युपेक्षणादिव्यापारः उच्चारादिभूमीः प्रत्युपेक्ष्य व्यापाररहितः कायोत्सर्ग-कारोदाहस्थोऽनुप्रेक्षते सूत्रं, गुरौ तु स्थिते देवसिकावश्यकस्य मुखवस्त्रिकाप्रत्युपेक्षणादेः कायोत्सर्गान्तस्यावलोकनं करोति, पश्चारणमालोचनायां दालुखनं स्पष्टबुद्ध्याऽपराधग्रहणं, ततो विकटीकरणं गुरुलधूनामपराधानां विभजनं चशब्दादालोचनाप्रतिसेवनाऽनुलोमेन ग्रन्थनं, ततो यथाक्रमं गुरोर्निवेदनं करोति, एवं कुर्वतो भावशुद्धिरुपजायते, औदयिकभावात् क्षायोपशमिकप्राप्तिरित्यर्थः इत्थमुकेन प्रकारेण 'आलोचिते' गुरोरपराधजाले निवेदिते 'आराधना' मोक्षमार्गाखण्डना भवति, 'अनालोचिते' अनिवेदिते 'भजना' विकल्पना कदाचिद्भवति कदाचिन्न भवति, तत्रेत्थं भवति- 'आठोयणापरिणओ सम्मं संपडिओ गुरुसगासं । जइ अंतरावि कालं करिज आराहओ तहवि ॥ १ ॥' एवं तु न भवति 'इडीए गारवेणं बहुस्सुबमएण वावि दुश्चरियं । जो ण कहेइ गुरूणं न हु सो आराहओ भणिओ ॥ १ ॥' चि गाथार्थः । १२४३ ॥ इथं चाटोचनादिप्रकारेणोभयकालं नियमत एव प्रथमचरमतीर्थकरतीर्थे सातिचारेण निरतिचारेण वा साधुना शुद्धिः कर्तव्या, मध्यमतीर्थकरतीर्थेषु पुनर्नैवं किन्वतिचारवत एव शुद्धिः क्रियत इति, आह च १] आलोचनापरिणतः सम्ब संस्थितो गुरुखकाशम् । यद्यन्तराऽपि काळं कुर्यादाराधकस्तथापि ॥ १ ॥ का गौरवेण बहुश्रुतमदेन वाऽपि तुखरितम् । यो न कथयति गुरुभ्यो नैव स आराधको भणितः ॥ ॥ ॥५६२॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1127 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy