SearchBrowseAboutContactDonate
Page Preview
Page 1127
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [१...] / [गाथा-], नियुक्ति: [१२४२], भाष्यं [२०४...], (४०) प्रत सूत्रांक १.. भिक्खंति, एवं बहुकालो गओ, अण्णया साहुणीणं पाएसु पडतीए पडिया पेडिया, पवइया, एव गरहियवं जं दुचरिया इयाणिं सोहीए वत्थागया दोषिण दिहता, तत्थ बत्थदितो-रायगिहे सेणिओ राया, तेण खोमजुगलं णिलेवैगस्स समपियं, कोमुदियवारो य वइ, तेण दोण्हं भजाणं अणुचरंतेण दिपणं, सेणिओ अभओ य कोमुदीए पछण्णं हिंडति, दिई, तंबोटेण सितं, आगयाओ, रयगेण अंबाडियाओ, तेण खारेण सोहियाणि, गोसे आणावियाणि, सम्भावं पुच्छिएण कहियं रयएण, एस दवविसोही, एवं साहुणावि अहीणकालमायरियस्स आलोएयचं, तेण विसोही काययत्ति, अगओ जहा णमोकारे, एवं साहुणाऽवि जिंदाऽगएण अतिचारविसं ओसारेयचं, एसा विसुद्धी । उक्तान्येकाथिकानि, साम्प्रतं प्रत्यहं यथा श्रमणेनेयं कर्तव्या, तथा मालाकारदृष्टान्तं चेतसि निधाय प्रतिपादयन्नाह आलोवणमालुंचन वियडीकरणं च भाचसोही य । आलोइयंमि आराहणा अणालोइए भयणा ॥ १२४३॥ ___ व्याख्या-अवलोचनम् आलुश्चनं विकटीकरणं च भावशुद्धिश्च, यथेह कश्चिन्निपुणो मालाकारः स्वस्यारामस्य सदा द्विसन्ध्यमवलोकनं करोति, किं कुसुमानि सन्ति । उत नेति, दृष्ट्वा तेषामालुवनं करोति, ग्रहणमित्यर्थः, ततो विकटी भिक्षामिति, एवं बहुः कालो गतः, अन्यथा साध्वीना पादयोः पतन्याः पतिता पेटा, प्रबजिता, गहं बितष्य एवं परितं । इदानी शुद्धौ वन्वागदी दो रटान्ती, तन्त्र पसरात:-राजगृहे श्रेणिको राजा, सेन क्षौमयुगलं रजकाव समर्पितं, कौमुदीमहनवते, तेन इयोभायपोरनुधरता दरी, निकोऽभवत्र कौमुयां प्रच्छन्नं हिण्डेते, दर्य, वाम्बूलेन सिर्फ, आगते, रजकेण निर्भसिते, तेन क्षारेण शोधिते, प्रत्यूपे आनायिते, सजावः पृष्टेन कथितः रजकेन, एषा इव्यविशुद्धिः, एवं साधुनाऽप्पहीनकालमाचार्याथालोचयितम्यं तेन विशुद्धिः कर्तव्येति, अगदो यथा नमस्कारे, एवं साधुनाऽपि निन्दाङ्गदेनातिचारविष| मपसारयितव्यम् । एषा विशुद्धिः॥ वगरस प्रा. दीप अनुक्रम [१०..] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1126~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy