SearchBrowseAboutContactDonate
Page Preview
Page 1126
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [..] दीप अनुक्रम [१०]] आवश्यक हारिभ द्रीया ॥५६१॥ आवश्यक" मूलसूत्र - १ (मूलं+निर्युक्तिः + वृत्तिः) अध्ययन [४], मूलं [...]/ [गाथा-], निर्बुक्ति: [ १२४२ ] भष्यं [२०४...], ये णम्मताए परकूले पिंडारो, तेण समं संपलग्गिया, अण्णया सं घडवणं णम्मयं तरंती पिंडारसगासं वच्चइ, चोरा य उत्तरंति, तेसिमेगो सुंसुमारेण गहिओ, सो रडइ, ताए भण्णइ अच्छि ढोकेहित्ति, ढोक्किए मुक्को, तीए भणिओ-किं स्थ कुतिस्थेण उत्तिण्णा ?, सो खंडिओ तं मुणितो चेव णियत्तो, सा य वितियदिवसे बलिं करेइ, तस्स य वट्टस्स रक्खणवारओ, तेण भण्णइ- 'दिया कागाण बीहेसि, रत्तिं तरसि णम्मयं । कुतित्थाणि य जाणासि, अच्छिढोकणियाणि य ॥ १ ॥' तीए भण्णइ किं करेमि ?, तुम्हारिसा मे णिच्छति सा तं जवयरइ, भणइ-ममं इच्छत्ति, सो भणइ कहं उवज्झायरस पुरओ ठाइस्संति ?, तीए चिंतियं-मारेमि एवं अज्झावयं तो मे एस भत्ता भविस्सइति मारिओ, पेडियाए छुभेऊण अडवीए उज्झिमारद्धा, वाणमंतरीए थंभिया, अडवीए भमित्तमारद्धा, छुहं ण सक्केइ अहिया सिउं तं च से कुणिमं गलति उवरिं, लोगेण हीलिज्जइ-पइमारिया हिंडइत्ति, तीसे पुणरावत्ती जाया, ताहे सा भणइ-देह अम्मो ! पइमारियाए १ च नर्मदायाः परकूले पिण्डारखेन समं संप्रलमा, अन्यदा तां घटकेन नर्मदां वरन्ती पिण्डार सकाशं ब्रजति चौराश्रोतरन्ति तेषामेकः शिशुमारेण गृहीतः, स स्टति तथा भण्यते-अक्षिणी छादयेति छादिते मुक्तः, तथा भणितः किं कुतीर्थेनोत्तीर्णाः १ स छात्र जागा (सवन्नेव) एवं निवृत्तः सा च द्वितीयदिवसे बलिं करोति तस्य च छान्नस्य रक्षणवारकः, तेन भण्यते दिवा काकेभ्यो विभेषि रात्रौ तरसि नर्मदाम् । कुतीयांनि च जानासि अक्षिच्छादनानि च ॥ तया भण्यते किं करोमि ?, खादशा मां नेच्छन्ति सा तमुपचरति, भणति मामिच्छेति स भगति कथमुपाध्यायस्य पुरतः स्थास्वामीति? तया चिन्तितं मारयाम्येनमध्यापकं तदा ममैष भी भविष्यतीति मारितः, पेटिका ( मजूर ) यांशिवामुवितुमारख्या, ध्यम्त सम्भिता अटयां भ्रमितुमारब्धा, खुपं न शक्नोत्यध्यासितुं वचस्य रुधिरं गिलत्युपरि ठोकेन हील्यते पतिमारिका हिण्डते इति, तस्याः पुनरावृत्तिजीता, तदा सा भगति दत्ताम्बाः ! पतिमारिकायै पंडारो प्र०. ४४ प्रतिर णा०७१ द्धी पतिम रिकोदार ~ 1125 ~ ॥५६१॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy