SearchBrowseAboutContactDonate
Page Preview
Page 1125
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [१...] / [गाथा-], नियुक्ति: [१२४२], भाष्यं [२०४...], (४०) प्रत ROADCASTEGORS AACSC सूत्रांक १.. वत्थाणि आभरणाणि य, इमा सिरी रायसिरी, अण्णाओ उदिओदियकुलवंसप्पसूयाओ रायधूयाओ मोत्तुं राया तुम अणु-IN बत्तइ ता गर्व मा काहिसि, एवं दिवसे २ दारं ढकेउं करेइ, सवित्तीहिं से कहवि णायं, ताओ रायाणं पायपडियाओ| |विण्णविंति-मारिजिहिसि एयाए कम्मणकारियाए, एसा उबरए पविसिड कम्मणं करेति, रणा जोइयं सुयं च, तुढेण| से महादेविपट्टो बद्धो, एसा दवणिंदा, भावणिंदाए साहुणा अप्पा शिंदियवो-जीव! तुमे संसारं हिंडतेणं निरयतिरियगईसुं कहमवि माणुसत्तेसम्मत्तणाणचरित्ताणि लद्धाणि, जेसिं पसाएण सबलोयमाणणिज्जो पूयणिज्जो य, ता मा गई का| हिसि-जहा अहं बहुस्सुओ उत्तिमचरित्तो बत्ति ६ दवगरिहाए पइमारियाए दिहतो-एगो मरुओ अज्झावओ, तस्स तरुणी महिला, सा बलिषइसदेवं करिती भणइ-अहंकाकाणं विभेमित्ति, तओ उवज्झायनिउत्ता वट्टा दिवसे २ घणुगेहिं गहिएहिं । रक्खंति बलिवइसदेवं करेंतिं, तत्थेगो बट्टो चिंतेइ-ण एस मुद्धा जा कागाण विभेद, असडिया एसा, सो तं पडिचरइ, सा - -- -- - वखापयाभरणानि च, इयं श्री राम्यश्री, अन्या उदितोदितकुलवंशप्रसूता राजसुता मुक्वा राजा वामनुपर्यते तद् गर्ने मा कृथाः, एवं दिवसे २ द्वारं स्थगविना करोति, सपनीभिस्तस्याः तत् कथमपि ज्ञातं, साराशे पादपतिता विज्ञपयस्ति-मासे एतथा कार्मणकारिण्या, एषाऽपपरके प्रविश्य कार्ममं करोति, राशा इष्टं श्रुतं च, तुटेन सस्था महादेवीपट्टो बदः, एषा व्यनिन्दा, भावनिन्दायां साधुनामा निन्दितव्यः-जीव ! खया संसारं हिन्दमानेन नरकतिर्यगतिपु कथमपि मनुष्याचे सम्यक्त्वज्ञानाचारित्राणि लब्धानि, येषां प्रसादेन सबैलोकानां माननीयः पूजनीया, सम्मा गर्व था, वधाई बहुश्रुत उत्तमचारियो णोऽध्यापकः, तस्य तरुणा महेला, सा पैश्वदेवबाक कुर्ववी भणति-अईकाभ्यो विभीति, तत उपाध्यायनिबुताकाचा दिवसे २ धनुर्भिः गृहीतः रक्षन्ति वैश्वदेवबकि कुर्वती, तत्रैकश्छावचिन्तयति-नैषा मुग्धा था काकेभ्यो बिम्पति, अशहिलेषा सितां प्रतिधरति-सा दीप अनुक्रम [१०..] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1124 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy