SearchBrowseAboutContactDonate
Page Preview
Page 1120
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [..] दीप अनुक्रम [१०]] आवश्यक हारिभ द्रीया ||५५८॥ आवश्यक" मूलसूत्र - १ (मूलं+निर्युक्तिः + वृत्तिः) अध्ययन [४], मूलं [...]/ [गाथा-], निर्बुक्ति: [ १२४२ ] भष्यं [२०४...], मंगांतीए तुमंसि लद्धो, राया पुच्छइ-किहन्ति, साभणइ-अहं च पिउणो भत्तं आणेमि, एगो य पुरिसो रायमग्गे आसेण वेगप्पमुक्केण एइ, ण से विण्णाणं किहवि कंचि मारिज्जामित्ति, तत्थाहं सएहिं पुण्णेहिं जीविया, एस एगो पाओ, बिइओ पाओ राया, तेण चित्तकराणं चित्तसभा विरिक्का, तत्थ इकिके कुटुंबे बहुआ चित्तकरा मम पिया इक्कओ, तस्सवि तत्तिओ चेव भागो दिनो, तइओ पाओ मम पिया, तेण राउलियं चित्तसभं चित्तंतेण पुत्रविदत्तं द्विवियं, संपइ जो वा सो वा आहारो सो य सीयलो केरिसो होइ ?, तो आणीए सरीरचिंताए जाइ, राया भणइ-अहं किह चउरथो पाओ ?, सा भणइ सबोवि ताव चिंतेइ कुतो इत्थ आगमो मोराणं ?, जइवि ताव आणितिलयं होज तोवि ताव दिट्ठीए गिरि विखज्जइ, सो भणइ सच्चयं मुक्खो, राया गओ, पिडणा जिमिए सा घरं गता, रण्णा वरगा पेसिया, तीए पियामाया भणिया- देह ममंति, भण्णइ य अम्हे दरिद्दाणि किह रण्णो सपरिवारस्स पूर्व काहामो ? दवरस से रण्णाघरं भरियं, दासी १ मार्गयन्त्या त्वमसि बन्धः, राजा पृच्छति कथमिति १, सा भणति अहं च पित्रे भक्तमानयामि ( यन्त्यभूत् तदा ) एक पुरुषो राजमार्गेऽश्वेन धावताऽऽयासि ( वानभूत् ), न तस्य विज्ञानं कथमपि कञ्चित् मारयिष्यामीति, तत्राएं स्वकैः पुण्यैर्जीविता, एष एकः पादः, द्वितीय: पादो राजा, तेन चित्रकरेभ्यश्चित्रसभा विरिक्ता, तत्रैकैकस्मिन् कुटुम्बे बहुकाभित्रकरा मम पितैकाकी, तस्मायपि तावानेव भागो दत्तः तृतीयः पादो मम पिता, तेन राजकुलीनां चित्रसभां चित्रयता पूर्वार्जितं निष्ठितं सम्प्रति यो वा स वाऽऽहारः स च शीतलः कीदृशो भवति ? त ( ब ) दाऽऽनीते शरीरचिन्तायै याति, राजा भणति-अहं कथं चतुर्थः पादः, सा भणति सर्वोऽपि तावश्चिन्तयति कुवोऽश्रागमो मयूराणां है, यद्यपि तावदानीतो भवेत् तदापि तावद्दृष्टया निरीक्ष्यते स भणति सवं मूर्ख, राजा गतः, पितरि जिनिते सा गृहं गता, राज्ञा वरकाः प्रेषिताः, तस्याः मातापितरौ भणिती दतं मामिति भणितवन्ती-वयं दरिद्राः कथं राज्ञः सपरिवारस्य पूजां कुर्मः प्रम्येण तस्य राज्ञा गृहं भूतं दासी ४ प्रतिक मणा० निन्दायांचित्रकूहसुता ~ 1119 ~ ।। ५५८।। मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy