SearchBrowseAboutContactDonate
Page Preview
Page 1119
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [१...] / [गाथा-], नियुक्ति: [१२४२], भाष्यं [२०४...], (४०) प्रत सूत्रांक सुभडवायं सोभंति बहमाणा, एतं गीयत्थं सोउं तस्स साहुणो चिंता जाया-एमेव संगामत्थाणीया पबजा, जइ तओ पराभजामि तो असरिसजणेण हीलिस्सामि-एस समणगो पच्चोगलिओत्ति, पडिनियत्तो आलोइयपडिकतेण आयरियाण। इच्छा पडिपूरिया ५ । इयाणिं जिंदाए दोण्हं कणगाणं विझ्या कण्णगा चित्तकरदारिया उदाहरणं कीरइ-एर्गमि णयरे राया, अण्णेसिं राइणं चित्तसभा अस्थि मम णस्थिति जाणिऊण महइमहालियं चित्तसभ कारेऊण चित्तकरसेणीए समप्पेइ, ते चित्तेन्ति, तत्थेगस्स चित्तगरस्स धूया भतं आणेइ, राया य रायमग्गेण आसेण वेगप्पमुक्केण एइ, सा भीया पलाया किहमवि फिडिया गया, पियावि से ताहे सरीरचिंताए गओ, तीए तत्थ कोट्टिमे यण्णएहिं मोरपिच्छ लिहियं, रायावि तत्व एगाणिओ चंकमणियाओ करेति, सावि अण्णचित्तेण अच्छइ, राइणो तत्थ दिही गया, गिहामित्ति हत्थो पसारिओ, णहा दुक्खाविया, तीए हसियं, भणियं चऽणाए-तिहि पाएहिं आसंदओ ण ठाइ जाब चउत्थं पायं १.. दीप अनुक्रम [१०..] कोभन्ते सुभटवाई वामानाः, एनं गीतिकार्य शुस्वा तस्य साधोखिम्ता जाता-एवमेव संग्रामस्थानीया प्रवज्या, यदि ततः पराभग्ये सदासदशजनेन हीवे-एष भ्रमणकः प्रत्यवगलित इति, प्रतिनिवृत्त आलोचितप्रतिकान्तेनाचार्याणामिडा प्रतिपूरिता ५। इदानी निन्दायर्यादयोः कन्ययोदितीया कन्यका चित्रकरवारिकोदाहरणं क्रियते-एकस्मिन् नगरे राजा, अन्येषां राज्ञां चिनसभाऽस्ति मम नास्तीति हावा महातिमहालया चित्रसभा कारविल्या चित्रकरण्यै समर्पयति, से चित्रयन्ति, तबैकस्य चित्रकरण दुहिता भक्कमानषति, राजा च राजमार्गेणाश्वेन धावता याति, सा भीता पलायिता कथमपि छुटिता गता, पिताऽपि तस्यासदा पारीरचिन्तायै गतः, तथा तत्र कुहिमे वर्णकैर्मयूरपिच्छं लिखितं, राजाऽपि तकाकी चङ्गमणिकाः करोति, साप्यन्यचित्तेन तिष्ठति, राज्ञमात्र दृष्टिगता, गृहामीति हसः प्रसारितः, नखा दुःखिताः, तया हसितं, भणितं चानया-त्रिभिः पादरासन्दको न तिष्ठति यावचतुर्थ पाई, * गयागयाई प्र०. मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1118~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy