SearchBrowseAboutContactDonate
Page Preview
Page 1121
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [..] दीप अनुक्रम [१०]] आवश्यक" मूलसूत्र - १ (मूलं+निर्युक्तिः + वृत्तिः) अध्ययन [४], मूलं [...]/ [गाथा-], निर्बुक्ति: [ १२४२ ] भष्यं [२०४...], asणाए सिक्खाविया ममं रायाणं संवाहिंती अक्खाणयं पुच्छि जासि जाहे राया सोडकामो, जा सामिणी राया पवट्टइ किंचि ताव अक्खाणयं कहेहि, भणइ, कहेमि, एगस्स धूया, अलंघणिज्जा य जुगवं तिन्नि वरगा आगया, दक्खिण्णेणं मातिभातिपितीहि तिण्हवि दिण्णा, जणत्ताओ आगयाओ, सा य रतिं अहिणा खइया मया, एगो तीए समं दहो, एगो अणसणं वईंडो, एगेण देवो आराहिओ, तेण संजीवणो मंतो दिण्णो, उज्जीवाविया, ते तिष्णिवि उचडिया, कस्स दायवा १, किं सका एका दोण्हं तिन्हं वा दाउँ ? तो अक्खाहत्ति, भणइ निद्दाइया सुवामि, कलं कहेहामि, तस्स अक्खाणयस्स कोउलेणं चितियदिवसे तीसे चैव वारो आणत्तो, ताहे सा पुणो पुच्छइ, भणइ-जेण उज्जियाबिया सो पिया, जेण समं उज्जीवाविया सो भाया, जो अणसणं बट्टो तस्स दायवति सा भणइ अण्णं कहेहि, सा भणइ एगस्स राइणो सुवण्णकारा भूमिधरे मणिरयणकउज्जोया अणिग्गच्छंता अंतेउरस्स आभरणगाणि घडाविजंति, एगो भणइ का उण बेला बट्टइ ?, १ चानया शिक्षिता-मां राजानं संवाहयन्ती पृथवंदा राजा स्वपितुकामः यावत्स्यामिनि! राजा प्रवर्तते किञ्चित्तावदाख्यानकं कथय भजति-कथ यामि एक दुहिता, अलहूनीयाश्च युगपत्रयो वरका आगताः, दाक्षिण्येन मातृभ्रातृपितृभनिभ्योऽपि दत्ता, जनता आगताः, सा च रात्रावहिना दष्टा सृता एकला समं दग्धः, एकोऽमशनमुपविष्टः, एकेन देव आरादः तेन संजीवनी मन्त्रो दुतः, उजीविता, ते प्रयोऽपि उपस्थिताः, कसे दातम्या ?, किं शक्या एका द्वाभ्यां विभ्यो वा दातुं तदाख्याहि, भणति निद्राणा स्वपीमि, कस्ये कथविष्यामि तत्वाख्यानिकस्य कौतूहलेन द्वितीयदिवसे तस्यायेव वा दुखः, तदा सा पुनः पृच्छति भणति येनोजीवितास पिता, येन सममुजीविता स भ्राता थोऽनशनं प्रविष्टस्तो दातव्येति सा भणति-अभ्यद् कथय, सा भगति एक राज्ञः सुवर्णकारा भूमिगृहे मणिरवतोयोता अनिच्छन्तोऽन्तःपुरात् आभरणानि कुर्वन्ति, एको भगति का पुनका पर्वते ? * जगाओ प्र + पट्टो प्र०. मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1120 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy