SearchBrowseAboutContactDonate
Page Preview
Page 1114
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [१...] / [गाथा-], नियुक्ति: [१२४२], भाष्यं [२०४...], (४०) आवश्यक हारिभ द्रीया प्रत सूत्रांक ॥५५५॥ CSSAGECTOR [१..] |पासायत्थाणीओ संजमो पडिचरियथोत्ति आणत्तो, एगेण साहुणा सातासुक्खबहुलेण ण पडिचरिओ, सो बाणिगिणीव ४ प्रतिकसंसारे दुक्खभायणं जाओ, जेण पडिचरिओ अक्खओ संजमपासाओ धरिओसो वाणसुहभागी जाओ २।इयाणि परि- मणा० प्रहरणाए दुद्धकाएण दिलुतो भण्णइ-दुद्धकाओ नाम दुद्धघडगस्सकाबोडी, एगो कुलपुत्तो, तस्स दुवे भगिणीओ अण्णगामेसु ातिचरणावसंति, तस्स धूया जाया, भगिणीण पुत्ता तेसु वयपत्तेसु ताओ दोवि भगिणीओतस्स समगं चेव वरियाओ आगयाओ, सोयाशासादर भणइ-दुण्ह अस्थीण कयरं पियं करेमि?, बच्चेह पुत्ते पेसह, जो खेयष्णो तस्स दाहामित्ति, गयाओ, पेसिया, तेण तेसिं दोण्हवि परिहरणाघडगा समप्पिया, वञ्चह गोउलाओ दुर्च आणेह, ते कावोडीओ गहाय गा, ते दुद्धघडए भरिऊण कायोडीओ गहाय यां दुग्ध घटः पडिनियत्ता, तत्थ दोषिण पंथा-एगो परिहारेण सो य समो, वितिओ उज्जुएण, सो पुण विसमखाणुकंटगबहुलो, तेसिं एगो उ एण पटिओ, तस्स अक्खुडियस्स एगो घडो भिण्णो, तेण पडतेण बिइओवि भिषणो, सो विरिको गओ प्रासादस्थानीयः संयमः प्रतिपरितम्य इवाशप्ता, एकेन साधुना सातासौख्यपटुलेन न प्रतिवरिता, स वणिग्नावेब संसारे दुःखभाजनं जातः, येन प्रतिचरितोऽक्षतः संयमप्रासादो प्रतः स निर्वाणमुखभागी जाता २ । इदानी परिहरणायाँ दुग्धकायेन एटान्तो भव्यते-दुग्धकायो नाम दुग्धघटकस कापोती. एकः कुलपुत्रः, सस्प है भगिन्यी अन्यमामयोर्वसतः, तस दुहिता जाता, भगिन्योः पुत्री तयोः वयः प्राप्तयोः ते हे अपि भगिन्यौ तेन समभेष परिके भागते, स . ५५५ भणति-दयोरपिनोः कतरं प्रियं करोमि , बजतं पुत्री प्रेषयत, या खेदजसम्म वास्वामीति, गते, प्रेषिती, तेन ताभ्यो द्वाभ्यामपि घटी समर्पिती, मजतं गोकुला-IN हुग्धमानयत, सौ कापोस्यो गृहीत्वा गती, तौ दुग्धवटी भूत्वा कापोस्यो गृहीत्या प्रतिनिवृत्ती, तत्र द्वौ पन्धानौ-एकः परिहारेण (प्रमणेन), सच समः, द्वितीय मजुकेन, स पुनर्विषमस्थाणुकण्टकबहुलः, तयोरेक ऋजुना प्रस्थितः, तस्यास्फालितस्य (स्व स्वलितख)एको घटो भिलः, तेन पतता द्वितीयोऽपि भित्रः स विरिको गतो दीप अनुक्रम [१०..] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1113~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy