SearchBrowseAboutContactDonate
Page Preview
Page 1113
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [१...] / [गाथा-], नियुक्ति: [१२४२], भाष्यं [२०४...], (४०) प्रत सूत्रांक [१..] पांसाओ रयणभरिओ, सो तं भज्जाए उवणिक्खिविडं दिसाजचाए गओ, सा अप्पए लग्गिया, मंडणपसाहणादिवावडा दान तस्स पासायस्स अवलोयणं करेइ, तओ तस्स एग खंड पडियं, सा चिंतेइ-किं एत्तिलयं करेहिइत्ति, अण्णया पिप्प लपोतगो जाओ, किं एत्तिओ करेहित्ति णावणीओ तीए, तेण वहृतेण सो पासाओ भग्गो, वाणियगो आगओ, पिच्छा 8. विण पासायं, तेण सा णिच्ढा, अण्णो पासाओ कारिओ, अण्णा भज्जा आणीया, भणिया य-अति एस पासाओ लाविणस्सइ तो ते अहं णत्थि, एवं भणिऊण दिसाजत्ताए गओ, साऽवि से महिला तं पासायं सबादरेण तिसझं अवलोएति, जं किंचि तत्थ कढकम्मे लेप्पकम्मे चित्तकम्मे पासाए वा उत्तुडियाँइ पासइ तं संठवावति किंचि दाऊण, तओ सोपासाओ| तारिसो चेव अच्छइ, वाणियगेण आगएण दिहो, तुट्टेण सबस्स घरस्स सामिणी कया, विउलभोगसमण्णागया जाया, इयरा असणवसणरहिया अचंतदुक्खभागिणी जाया, एसा दवपडिचरणा, भावे दिलुतस्स उवणओ-वाणियगत्थाणीएणाऽऽयरिएण| दीप अनुक्रम [१०..] समासादो रनभृतः, स तं भार्यायामुपनिक्षिप्य दिग्यात्रायै गतः, सा शरीरे लमा, मण्डनप्रसाधनादिभ्यापूता न तस्य प्रासादस्यावलोकन करोति, तससाखौको भागः पतितः, सा चिन्तपति-किमेतावत् करिष्यति , अन्यदा पिप्पलपोतको जातः, पतितः, किमेतावान् करिष्यतीति नापनीतः तथा, तेन वर्षमानेन स प्रासादो भन्नः, वणि आगतः, प्रेक्षते विनष्टं प्रासाद, तेन सा निष्काशिता, अन्यः प्रासादः कारितः, अन्या भायोऽनीता, भणिता च-वषेष प्रासादो विनवाक्यति तदा तेऽहं नास्ति, एवं भणित्वा विग्याप्राय गतः, साऽपि तस्य महिला तं प्रासाचे सर्वावरेण निसमध्यमवलोकयति, परिकनित्तत्र काटकर्मणि लेप्यककामणि चित्रकर्मणि प्रासादे वा सम्यादि पश्यति सत् संस्थापयति किश्चिदवा, सत्तः स प्रासादः तादश एप तिहति, पणिजाऽऽगतेन रहा, तुटेन मर्षख गृहस्थ स्वामिहामीकृता, विपुलभोगसमन्यागता जाता, इत्तराऽवानवसनरहिताअत्यन्तदुःखमागिनी जाता, एषा इष्पपरिचरणा, भाचे दृष्टान्तस्योपनयः-वणिस्थानीयेनाचार्येण मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1112~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy