SearchBrowseAboutContactDonate
Page Preview
Page 1115
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [१...] / [गाथा-], नियुक्ति: [१२४२], भाष्यं [२०४...], (४०) प्रत सूत्रांक माउलगसगासं, बिइओ समेण पंथेण सणियं २ आगओ अक्खुयाए दुद्धकावोडीए, एयरस तुडो, इयरो भणिओ-न मप भणियं को चिरेण लहुं वा एहित्ति, मए भणियं-दुद्धं आणेहत्ति, जेण आणीयं तस्स दिण्णा, इयरो धाडिओ, एसा दवपरिहणा, भावे दिइंतस्स उवणओ-कुलपुत्तत्थाणीएहिं तित्थगरेहिं आणतं दुद्धत्थाणीयं चारित्तं अविराहतेहिं कण्णगत्थाणीया सिद्धी पावियवत्ति, गोउलत्थाणीओ मणूसभवो, तओ चरित्तरस मग्गो उजुओ जिणकप्पियाण, ते भगवतो संघयणधिइसंपण्णा दवखित्तकालभावावइविसमंपि उस्सग्गेणं वचंति, वंको धेरकप्पियाण सउस्सग्गाववओऽसमो मग्गो, जो अजोग्गो जिणकप्पस्स तं मागं पडिवजाइ सो दुद्धघडठ्ठाणियं चारित्तं विराहिऊण कण्णगत्थाणीयाए सिद्धीए अणाभागी भवइ, जो पुण गीयत्थो दवखित्तकालभावावईसु जयणाए जयइ सो संजमं अविराषित्ता अचिरेण सिद्धि पावेइ ३ । इयाणिं वारणाए विसभोयणतलाएण दिहतो-जहा एगो राया परचकागर्म अदूरागयं च जाणेत्ता गामेसु १.. SELCALAMOROSCSSACROCES दीप अनुक्रम [१०..] मातुलसकाश, द्वितीयः समेग पधा कानैः १ आगतोऽक्षतया दुग्धकापोल्या, एतसै तुष्टः, इतरो भणित:- मया भणिसं कक्षिरेण बघु वाऽऽयातीति, मया भणित-दुग्धमानयतमिति, बेनानीतं तस्मै दया, इतरो घाटितः, एषा द्रव्यपरिहरणा, भावे दृष्टान्तस्योपनया-फुलपुत्रस्थानीय तीर्थकरैराशसं दुग्धस्थानीयं चारित्रमनिराधपजिः कम्यकारखानीया सिद्धिः प्राप्तम्येति, गोकुलस्थानीयो मनुष्यभवः, सतश्चरित्रस्य मार्ग अजुको जिनकल्पिकाना, ते भगवन्तः संहननतिसंपला दग्यक्षेत्रकाकभावापद्विपममपि उत्सर्गेण बनन्ति, चकः स्थविरकल्पिकानां सोत्सर्गापवादः असमरे मार्गः, योध्योम्यो जिनकल्पख सं मार्ग प्रतिपयते स दुग्धघटस्थानीय चारित्रं विराध्य कन्यकास्थानीयायाः सिझरनाभागी भवति, यः पुनीतार्थों सम्यक्षेत्रकालभावापामु बतनया यतते स संयम अविराभ्याचिरेण | सिदि प्रामोति ३ । इदानीं वारणायां विषभोजनतटाकेन दृष्टान्तः-वथैको राजा परचक्रागममदूरागतं च ज्ञात्वा प्रामेषु मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1114~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy