________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [३], मूलं [१] / [गाथा-], नियुक्ति: [१२२५], भाष्यं [२०४...],
(४०)
प्रत सूत्रांक
प्रमुक्तेन, 'कृतिकर्मकारकस्य' बन्दनकर्तुः संवेग जनयता, संवेगः-शरीरादिपृथग्भावो मोक्षौत्सुक्यं वेति गाथार्थः ॥१२२५॥ | इत्थं सूत्रस्पर्शनियुक्त्या व्याख्यातं सूत्रम् , उक्तः पदार्थः पदविग्रहश्शेति, साम्प्रतं चालना, तथा चाहआवत्ताइस जुगचं इह भणिओ कायवायचावारो। दुण्हेगया थकिरिया जओ निसिद्धा अउ अजुत्तो ॥१२२६।।
व्याख्या-इहाऽऽवर्तादिषु, आदिशब्दादावश्यिक्यादिपरिग्रहः, 'युगपत् एकदा 'भणितः' उक्का कायवाग्व्यापारः, द तथा च सत्येकदा क्रियाद्वयप्रसङ्गः, द्वयोरेकदा च क्रिया यतो निषिद्धाऽन्यत्र,उपयोगद्वयाभावाद्, अतोऽयुक्तः स व्यापार
इति, ततश्च सूत्रं पठित्वा कायव्यापारः कार्य इति, उच्यतेभिन्नविसयं निसिद्ध किरियाद्गमेगयाण एगंमि । जोगतिगस्स वि भंगिय सुत्ते किरिया जओभणिया ॥१२२७॥
व्याख्या-ह विलक्षणवस्तुविषयं क्रियाद्वयं निषिद्धम् एकदा यथोत्प्रेक्षते सूत्रार्थं नयादिगोचरमटति च, तत्रोत्नेक्षायां यदोपयुक्तो न तदाऽटने यदा चाटने न तदोत्प्रेक्षायामिति, कालस्य सूक्ष्मत्वाद, विलक्षणविषया तु योगत्रयक्रियाऽप्यवि|रुद्धा, यथोक्तम्-भंगियसुयं गुणंतो वइ तिविहेऽपि जोगंमी त्यादि, गतं प्रत्ययस्थान, सीसो पढमपवेसे वंदिउमावस्सिाएँ पडिक्कमि। वितियपवेसंमि पुणो वंदद किं? चालणा अहवा॥१२२८॥ जह दूओ रायाणं णमि कजं निवेइ पच्छां । वीसजिओवि वंदिय गच्छा साहवि एमेव ॥ १२२९ ।।
भरिक श्रुतं गुणयन् वर्तते त्रिविधेऽपि योगे। शिष्या प्रथममवेयो पन्दितमावश्यिक्या प्रतिक्रम्प । द्वितीयको पुनन्दिते कि चालनाऽथवा ॥१॥ पधादूतो रामानं गत्वा कार्य निवेद्य । पश्चात् । विषयोऽपि वन्दित्वा गच्छति एवमेच साधयोऽपि ॥२॥
ACANAGAAAAAAAAD
दीप अनुक्रम
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~1102~