SearchBrowseAboutContactDonate
Page Preview
Page 1102
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [1] दीप अनुक्रम [१०] आवश्यक- ४ हारिभ ह्रीया ॥५४९ ॥ ४ आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्ति:+वृत्ति:) अध्ययन [३], मूलं [१] / [गाथा - ], निर्युक्तिः [१२२२], भाष्यं [ २०४...], ब्याख्या — बहिःक्षेत्रे स्थितः अनुज्ञाप्य मितावग्रहं स्पृशेत् रजोहरणेन, पुनश्चावग्रहक्षेत्रं प्रविशेत्, कियद्दूरं यावदित्याह-यावच्छिरसा स्पृशेत् पादाविति गाथार्थः ॥ १२२२ ।। अध्याबाधं द्रव्यतो भावतश्च द्रव्यतः खङ्गाद्याघातव्याचाधाकारणचिकलस्य भावतः सम्यग्टष्टेश्चारित्रयतः, अत्रापि कायादिनिक्षेपादि यथासम्भवं स्वबुद्ध्या वक्तव्यं, यात्रा द्रव्यतो भावतश्च द्रव्यतस्तापसादीनां स्वक्रियोत्सर्पण भावतः साधूनामिति, यापना द्विविधा-द्रव्यतो भावतश्च, द्रव्यत औषधा दिना कायस्य, भावतस्त्विन्द्रियनोइन्द्रियोपशमेन शरीरस्य, क्षामणा द्रव्यतो भावतश्च द्रव्यतः कलुषाशयस्यैहिकापायभीरोः भावतः संवेगापन्नस्य सम्यग्टटेरिति, आह च अब्बावाहं दुविहं दव्वे भावे य जत्त जवणा य । अवराहखामणावि य सवित्थरत्थं विभासिना । १२२३ ॥ एवं शेषपदेष्वपि निक्षेपादि वक्तव्यम् इत्थं सूत्रे प्रायशो वन्दमानस्य विधिरुक्तः निर्युक्तिकृताऽपि स एव व्याख्यातः, अधुना वन्द्यगतविधिप्रतिपादनायाह नियुक्तिकारः जाणामि तत्त तुझंपि वहई एवं । अहमवि खामेमि तुमे वयणाई वंदणरिहस्त || १२२४ ॥ व्याख्या - छन्दसा अनुजानामि तथेति युष्माकमपि वर्तते एवमहमपि क्षमयामि त्वां वचनानि 'चन्दनार्हस्य' वन्दनयोग्यस्य, विषयविभागस्तु पदार्थनिरूपणायां निदर्शित एवेति गाथार्थः ॥ १२२४ ॥ तेवि पडिच्छियव्वं गारवरहिएण सुद्धहियएण । किइकम्मकारगस्सा संवेगं संजणंतेणं ।। १२२५ ॥ व्याख्या- 'तेन' बन्दनार्हेण एवं प्रत्येष्टव्यम्, अपिशब्दस्यैवकारार्थत्वादृज्यादिगौरवरहितेन, 'शुद्धहृदयेन' कषायवि ३ वन्दनाध्ययने ~ 1101 ~ चन्दनस्थानानि ॥५४९॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy