SearchBrowseAboutContactDonate
Page Preview
Page 1096
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [३], मूलं [१] / [गाथा-], नियुक्ति : [१२१७...], भाष्यं [२०४...], (४०) बन्दना सूत्रब्याख्या प्रत सूत्रांक आवश्यक- लोभाए सव्वकालियाए सव्वमिच्छोक्याराए सव्वधम्माइकमणाए आसायणाए जो मेअइयारो को तस्स हारिभ- खमासमणोपडिकमामि निन्दामि गरिहामि अपाणं वोसिरामि ॥ (सूत्रम् ) द्रीया अस्य व्याख्या-तलक्षणं चेद-'संहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य ॥५४६॥ विधा ॥१॥ तत्रास्खलितपदोच्चारणं संहिता, सा च-इच्छामि खमासमणो वंदिउँ जावणिजाए निसीहिआए' इत्येवंसूत्रोच्चारणरूपा, तानि चामूनि सर्वसूत्राणि-इच्छामि खमासमणो! वंदिलं जावणिज्जाए निसीहियाए अणुजाणह मे। मिउग्गह निसीहि, अहोकायं कायसंफासं, खमणिजो मे किलामो अप्पकिलंताणं बहु सुभेण भे दिवसो वइकतो, जत्ता है ? जवणिज च भे?, खामेमि खमासमणो! देवसियं वइकम आवस्सियाए पडिकमामि खमासमणाणं देवसियाए आसायणाए तित्तीसण्णयराए जंकिंचिमिच्छाए मणदुक्कडाए वयदुक्कडाए कायदुक्कडाए कोहाए माणाए मायाए लोभाए। ४ सघकालियाए सबमिच्छोवयाराए सबधम्माइकमणाए आसायणाए जो मे अइयारो कओ तस्स खमासमणो! पडिकमामि | लानिंदामि गरिहामि अप्पाणं वोसिरामि। अधुना पदविभागः-इच्छामि क्षमाश्रमण! वन्दितुं यापनीयया नषेधिक्या अनुजानीत मम मितावग्रहं नषेधिकी अधःकार्य कायसंस्पर्श क्षमणीयो भवता लमः अल्पकान्तानां बहुशुभेन भवतां दिवसो व्यतिक्रान्तः ?, यात्रा भवतां ? यापनीयं च भवतां ?,क्षमयामि क्षमाश्रमण! दैवसिकं व्यतिक्रमं आवश्यिक्या प्रतिकमामि क्षमाश्न-5 मणानां दैवसिक्या आशातनया त्रयस्त्रिंशदन्यतरया यत्किञ्चिन्मिथ्यया मनोदुष्कृतया वचनदुष्कृतया कायदुष्कृतया क्रोधया मानया मायया लोभया सर्वकालिक्या सर्वमिथ्योपचारया सर्वधमोतिक्रमणया आशातनया यो मयाऽतिचारः कृतस्तस्य दीप अनुक्रम ॥५४६॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1095~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy