SearchBrowseAboutContactDonate
Page Preview
Page 1097
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [३], मूलं [१] / [गाथा-], नियुक्ति: [१२१७...], भाष्यं [२०४...], (४०) 25 5% प्रत सूत्रांक क्षमाश्रमण ! प्रतिक्रमामि निन्दामि गर्हामि आत्मानं व्युत्सृजामि, एतावन्ति सर्वसूत्रपदानि । साम्प्रतं पदार्थः पदविनहश्च यथासम्भवं प्रतिपाद्यते-तत्र 'इषु इच्छायाम्' इत्यस्योत्तमपुरुषैकवचनान्तस्य इच्छामीति भवति, 'क्षमूषु सहने इत्यस्याङन्तस्य क्षमा, 'श्रमु तपसि खेदे च' अस्य कर्तरि ल्युट् श्राम्यत्यसाविति श्रमणः क्षमाप्रधानः श्रमणः क्षमाश्रमणः तस्याऽऽमन्त्रण, वन्देस्तुमन्प्रत्ययान्तस्य वन्दितुं, 'या प्रापणे' अस्य प्यन्तस्य कतैयनीय, यापयतीति यापनीया तया, Vा पिध गत्याम' अस्य निपूर्वस्य पनि निषेधन निषेधः निषेधेन निर्वृत्ता नषेधिकी, प्राकृतशैल्या छान्दसत्वाद्वा नषेधिकेस्युच्यते, एवं शेषपदार्थोऽपि प्रकृतिप्रत्ययब्युत्पत्त्या वक्तव्यः, विनेयासम्मोहार्थे तु न बमः, अयं च प्रकृतसूत्रार्थ:-अवग्रहादहिःस्थितो विनेयोऽर्दावनतकायः करद्वयगृहीतरजोहरणो वन्दनायोद्यत एवमाह-'इच्छामि अभिलपामि हे क्षमाश्र-18 |मण ! 'वन्दितुं नमस्कारं कर्तु, भवन्तमिति गम्यते, यापनीयया-यथाशक्तियुक्तया नैषेधिक्या-प्राणातिपातादिनिवृत्तयार तन्वा-शरीरेणेत्यर्थः, अत्रान्तरे गुरुाक्षेपादियुक्तः 'त्रिविधेने ति भणति, ततः शिष्यः संक्षेपवन्दनं करोति, व्याक्षेपादि विकलस्तु'छन्दसे'ति भणति, ततो विनेयस्तत्रस्थ एवमाह- अनुजानीत' अनुजानीचं अनुज्ञा प्रयच्छथ, 'मम'इत्यात्मनिर्देशे, टक-मितश्चासावयग्रहश्चेति मितावग्रहस्तं, चतुर्दिशमिहामार्यस्यात्मप्रमाणं क्षेत्रमवग्रहस्तमनुज्ञां विहाय प्रवेष्टन कल्पते, ततो गुरुर्भणति-अनुजानामि, ततः शिष्यो नैषेधिक्या प्रविश्य गुरुपादान्तिक निधाय तत्र रजोहरणं तातलाट च कराभ्यां है संस्पृशन्निदं भणति-अधस्तात्कायः अधःकायः-पादलक्षणस्तमधःकार्य प्रति कायेन-निजदेहेन संस्पर्शः कायसंस्पर्शस्तं करोमि, एतच्चानुजानीत, तथा क्षमणीयः-सह्यो भवताम् अधुना 'क्लमों देहग्लानिरूपः, तथा अल्प-स्तोतं क्वान्त-कमो %A4%95-256456-54-5 दीप अनुक्रम मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1096~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy