SearchBrowseAboutContactDonate
Page Preview
Page 1095
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [३], मूलं [१] / [गाथा-], नियुक्ति: [१२१६], भाष्यं [२०४...], (४०) प्रत सूत्रांक विनयाद्विपमुक्तस्य कुतो धर्मः कुतस्तप इति गाथार्थः ॥ १२१६ ॥ अतो विनयोपचारार्थ कृतिकर्म कियत इति स्थितम् । आह-विनय इति कः शब्दार्थ इति, उच्यतेजम्हा विणयइ कम्मं अहविहं चाउरंतमुक्खाए । तम्हा उ वयंति विऊ विणउत्ति विलीनसंसारा ॥ १२१७॥ व्याख्या-यस्माद्विनयति कर्म-नाशयति कर्माष्टविध, किमर्थं:-चतुरन्तमोक्षाय, संसारविनाशायेत्यर्थः, तस्मादेव वदन्ति विद्वांसः 'विनय इति' विनयनाद्विनयः 'विलीनसंसाराः' क्षीणसंसारा अथवा विनीतसंसाराः, नष्टसंसारा इत्यर्थः, यथा | विनीता गौनष्टक्षीराऽभिधीयते इति गाथार्थः ॥ १२१७ ॥ किमिति क्रियत इति द्वारं गतं, व्याख्याता द्वितीया कत्यवनत मित्यादिद्वारगाथा । अत्रान्तरेऽध्ययनशब्दाथों निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेहाधिकृतः, गतो नामनिष्पन्नो| दिनिक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादि प्रपञ्चतो वक्तव्यं यावत्तच्चेदं सूत्रन 'इच्छामि खमासमणो वंदिउँ जावणिज्जाए निसीहियाए अणुजाणह मे मिउग्गहं निसीहि, अहोकायं कायसंफासं, खमणिज्जो मे किलामो, अप्पकिलंताणं बहुमुभेण भे दिवसो वइकतो, जत्ता भे? जवणिजं च भे? खामेमि खमासमणो! देवसियं वइक्कम, आवस्सियाए पडिकमामि खमासमणाणं देवसिआए आसारायणाए तित्तीसण्णयराए जंकिंचिमिच्छाए मणदुक्कड़ाए वयदुकडाए कायदुक्कडाए कोहाए माणाए मायाए दीप अनुक्रम मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: वन्दन अध्ययने मूल्सूस्य कथनं ~1094~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy