SearchBrowseAboutContactDonate
Page Preview
Page 1073
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक ॥७..॥ दीप अनुक्रम [s..] आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्ति:+वृत्ति:) अध्ययन [३], मूलं [-] / [गाथा - ७...], निर्युक्तिः [११७३], भाष्यं [ २०४...], आलंबहीण पुण निवडइ खलिओ अहे दुरुन्तारे । इय निक्कारणसेवी पडद् भवोहे अगाहंमि ।। ११७३ ।। व्याख्या-आलम्बनहीनः पुनर्निपतति स्खलितः, क ? -'अहे दुरुत्तारे'ति गर्तायां दुरुत्तारायाम्, 'इय' एवं 'निष्कारणसेवी' साधुः पुष्टालम्बनरहित इत्यर्थः, 'पतति भवौघे अगाधे' पतति भवगर्तायामगाधायाम्, अगाधत्वं पुनरस्या दुःखेनोत्तारणसम्भवादिति गाथार्थः ॥ ११७३ ॥ गतं सप्रसङ्गं दर्शनद्वारम्, इदानीं 'नियावासे'त्ति अस्यावसरः, अस्य च सम्बन्धो व्याख्यात एव गाथाक्षरगमनिकाय, स एव लेशतः स्मार्यते-इह यथा चरणविकला असहायज्ञानदर्शनपक्षमालम्बन्ति एवं नित्यवासाद्यपि, आइ च " जे जत्थ जया भग्गा ओगासं ते परं अविदंता । गंतुं तत्थऽचयंता इमं पहाणंति घोसंति ॥ ११७४ ॥ व्याख्या- 'ये' साधवः शीतलविहारिणः 'यत्र' अनित्यवासादी 'यदा' यस्मिन् काले 'भग्ना' निर्विण्णाः 'अवकाशे' स्थानं ते 'परम्' अन्यत् 'अविदंत'त्ति अलभमाना गन्तुं 'तत्र' शोभने स्थाने अशक्नुवन्तः किं कुर्वन्ति ? - इमं पहाणंति घोसन्ति'त्ति यदस्माभिरङ्गीकृतं साम्प्रतं कालमाश्रित्येदमेव प्रधानमित्येवं घोषयन्ति दितो इत्थ सत्थेणं जहा कोइ सत्थो पविरलोदगरुकलच्छाय मद्भाणं पवण्णो, तत्थ केइ पुरिसा परिस्संता पविरलासु छायासु जेहिं तेहिं वा पाणिएहिं पडिबद्धा अच्छंति, अण्णे य सद्दाविंति एह इम ं चैव पहाणंति, तंमि सत्ये केइ तेसिं पडिसुणंति, केइ ण दृष्टान्तो सार्थेन यथा कोऽपि साथैः प्रमिरको क्षमायमध्यानं प्रपद्मः तत्र केचित्पुरुषाः परिश्रान्ताः प्रविरला छायासु वैस्तैर्वा पानीयैः प्रतिबद्धातिष्ठन्ति अभ्यां शब्दयन्ति-भायातेदमेव प्रधानमिति तस्मिन् सायें केचितेषां प्रतिशृण्वन्ति केचिन मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1072~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy